A 389-8 Bhāminīvilāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 389/8
Title: Bhāminīvilāsa
Dimensions: 28.5 x 11.9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4005
Remarks:


Reel No. A 389-8

Inventory No.

Title Bhāminīvilāsa

Remarks

Subject Kāvya

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.9 x 9.8 cm

Folios 20

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi.

Date of Copying VS 1911

Place of Deposit NAK

Accession No. 5/4005

Manuscript Features

The manuscript contains only the first chapter.

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ ||

digaṃte tyādi(!) madamalinagaḍāḥ(!) karaṭinaḥ digaṃte śrūyaṃte madena malināḥ madamalināḥ gaṃḍāḥ kuṃbhasthalāni yeṣāṃ te madamalinagaṃḍāḥ karaṭinaḥ gajāḥ digaṃte diśāṃ aṃtaḥ digaṃtaḥ tasmin digaṃtare śrūyaṃte na tu dṛśyaṃte tathā kariṇyaḥ kāruṇyās padaṃn(!) kariṇyo nāma hastinyaḥ kāruṇyās padaṃ kṛpā pātraṃ bhavatīti śeṣaḥ tathā mṛgāḥ asamaśīlāḥ mṛgāḥ hariṇāḥ na samaṃ asamaṃ śīlaṃ yeṣāṃ te asamaśīlā viṣamakhabhāvā ity arthaḥ khalv iti hetv arthe idānīṃ nāma asmin kāle asmin loke mṛgaptiḥ simhaḥ anupamaśikhānāṃ na vidyate umamā(!) yāsāṃ tāḥ anupamāḥ anupamāḥ śikhāḥ yeṣāṃ te anupamaśikhāḥ teṣāṃ anupamaśikhānāṃ atulitāgrāṇām ity arthaḥ nakhānāṃ pāṇḍityamahimā na vilakṣaṇakauśalyam iti yāvat kasmin prakaṭayatu kaṃ prakaṭīkarotu api tu pratiyogyabhāvāt na kasminn apīty arthaḥ || 1 ||

(fol. 1v1‒9)

[Mūlāṃśa]

digaṃte śrūyaṃte madamalinagaṃdāḥ karaṭinaḥ

kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||

idānīṃ loke ’sminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṇḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 ||

(fol. 1v5‒6)


End

[Mūlāṃśa]

bhinnā mahāgiriśilāḥ karajāgrajāgraduddāmaśauryanikaraiḥ karaṭibhrameṇa ||

daive parāci kariṇāmariṇā tathāpi kutrāpi nāpi khalu hā piśitasya leśaḥ || 100 ||

garjitamākarṇya manāgaṃke māturniśārdha⟪t⟫⁅j⁆āto ’pi ||

hariśiśurutpatituṃ drāgaṃgānyākuṃcya(!) līyate nibhṛtaṃ || 101 ||

(fol. 20r4‒6)


Colophon

|| iti bhāminīvilāse prathamo vilāsaḥ || śubham astu || saṃvat 1911 sālam iti mārgaśudi 1 roja 3 likhitam idaṃ

(fol. 20r9)


Microfilm Details

Reel No. A 389/8

Date of Filming 12-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 02-09-2010

Bibliography