A 39-11 Kālottaratantra (saptaśatika)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/11
Title: Kālottaratantra (saptaśatika)
Dimensions: 32 x 5 cm x 26 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date:
Acc No.: NAK 1/1583
Remarks:


Reel No. A 39-11

Inventory No. 29726

Title Kālottaratantra (saptaśatika)

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Kutila

Material palm-leaf

State incomplete and damaged

Size 32 x 5.6 cm

Binding Hole two

Folios 26

Lines per Folio 4–6

Foliation letters in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1583

Manuscript Features

Available fols. are 1–11, 14-28.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kārttikeya u〇vāca |

bhagavan devadeśa lokanātha jagatpa〇te |

mantratantraṃ tvayā proktaṃ vis+++s tu sādhanam |

alpasatvālpabodhā〇ś ca lobhamohasamanvitāḥ |

alpagrantham mahārthañ ca padārthānekasaṅkulam |

vaktum ārhasi deveśo ’nugrahārtham mama prabho |

īśvara uvāca |

athātaḥ saṃpravakṣyāmi śāstraṃ paramadurlabham |

nāmnā tu bāthule tantre kālākhyāneti kīrttitaṃ |

sarvataḥ sāram ādāya dadhno ghṛtam ivoddhṛtaṃ |

madhuvac ca yathā puṣpāt sārāt sāram idaṃ śubhaṃ || (fol. 1v1–4)

Sub-colophons

iti kālottare mantroddhāraḥ prathamapaṭalaḥ || (fol. 3v5)

iti kālottare dvitīyaḥ paṭalaḥ || (fol. 5r3)

iti kālottare tṛtīyaḥ paṭala〇ḥ || (fol. 6r1)

i〇ti kālottare caturthapa⟪la⟫ṭalaḥ || (fol. 6r5)

iti kālottare pañcamaḥ pa〇ṭalaḥ || (fol. 7r1)

iti kālottare ṣaṣṭha〇paṭalaḥ || (fol. 7r4)

iti kālottare saptamapaṭalaḥ || (fol. 8r4)

iti kā (fol. 11v5)

iti kālottare jñānabhedo nāma daśamaḥ pa[ṭa]laḥ || (fol. 15v6)

iti kālottare ekādaśamaḥ paṭalaḥ || (fol. 16v4)

iti kālottare dvādaśama paṭalaḥ || (fol. 18r5)

iti kālottare trayodaśama paṭalaḥ || (fol. 18v2)

iti kālottare caturdaśama paṭalaḥ || (fol. 19r1)

iti kālottare pañcadaśamaḥ paṭalaḥ || (fol. 20r1)

iti kālottare ṣoḍaśa paṭalaḥ || (fol. 20r6)

iti kālottare saptadaśamaḥ paṭalaḥ || (fol. 20v4–5)

iti kālottare aṣṭādaśaḥ paṭalaḥ || (fol. 21r4)

iti kālottare ekonaviṃśatimaḥ paṭalaḥ || (fol. 22r3)

iti kālottare viṃśatimaḥ paṭalaḥ || ○ || (fol. 22v5)

iti kālottare ekaviṃśatimaḥ paṭalaḥ || (fol. 24v4)

iti kālottare dvāviṃśatimaḥ paṭalaḥ || (fol. 25v6)

iti kālottare trayoviṃśatimaḥ paṭalaḥ || (fol. 27v3)

iti kālottare trayoviṃśatimaḥ paṭalaḥ || (fol. 27v3)

/// turviṃśatimaḥ paṭalaḥ || (fol. 28r5)

End

iti kālottare pañcaviṃśatimaḥ paṭalaḥ || ○ ||

īśvara uvāca ||

liṅgpddhāra(!) pravakṣyāmi naiṣṭhikānāṃ tu ṣaṇmu(kha |)

pañcarātraṃ trirātraṃ vā kyapayitvādhivāsayet |

pūrvoktaṃ tu vidhiṃ kṛtvā saṃnyāsaṃ saṃnivarttayet |

yonicakraṃ nyaset tatra vidhidṛṣṭena karma(ṇā |)

aṣṭārañ cakram ālikhya dvayasamanvitaṃ |

viparītaṃ yojayitvā tu japet tatra naiṣṭhikaṃ |

pañcapaṃcā (fol. 28v4–6)

Microfilm Details

Reel No. A 39/11

Date of Filming 24-09-70

Exposures 30

Used Copy Hamburg

Type of Film negative

Remarks Folios are filmed in the following sequence: 15v, 28r, 28v-27r, 27v-26r, 26v-25r, 25v-24r, 24v-23r, 23v-22r, 22v-21r, 21v-20r, 20v-19r, 19v-18r, 18v-17r, 17v-16r, 160v-1r, 1v-2r–8v-9r (in proper oder), 9v-11r,11v-10r, 10v14r, 14v-15r and 15v.

Catalogued by DA

Date 15-09-2004