A 39-16 Uḍḍīśapārameśvaratantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/16
Title: Uḍḍīśapārameśvaratantra
Dimensions: 31 x 5 cm x 25 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Śaivatantra - used only in early entries; Tantra
Date:
Acc No.: NAK 7/7
Remarks: =A 1306/35


Reel No. A 39-16

Inventory No. 79470

Title Uḍḍīśapārameśvaratantra

Subject Tantra

Language Sanskrit

Text Features This text written in functional Sanskrit covers both Śaiva and Bauddha materials on abhicāra.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 31 x 5 cm

Binding Hole 1

Folios 25

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1697

Manuscript Features

As the MS is damaged at margins, many folios are without folio numbers.

Excerpts

Beginning

mahāseṇa hūṃ phaṭ svayaṃ | hahāhihīhe caṇḍamahāroṣana hūṃ phaṭ || oṃ daha 2 paṃca 2 mantha 2 jvara 2 jvāraya 2 śoṣaya 2 hūṃ jvala 2 jvāla 2 oṃ caṇḍamahāseṇa hūṃ phaṭ svāhā | hūṃ yaṃ yamāntaka hrīḥ ṣṭrīḥ〇 hūṃ 3 phaṭ 2 trāsaya 2 caṇḍapracaṇḍa hūṃ phaṭ || oṃ hili phū 2 hūṃ phaṭ || oṃ cilimili lalite hūṃ phaṭ || oṃ sphotkāra phaṃ 2 ho 3 〇 hā 3 hūṃ phaṭ || oṃ sarvavidyādhipataye parayaṃtramatranāyasana(!) sarvvaḍḍākinī tāṃ nāsaya 2 baṃdha 2 hūṃ 2 phaṭ | oṃ jvālāka〇rālavaddane hasa 2 halāhalavajrasura 2 sphāraya sarvvameghavātadhā+ kīlaya 2 staṃbhaya sphoṭaya yaḥ sarvvapānīyaṃ śoṣaya hūṃ phaṭ | oṃ caṇḍamahārosaṇa hūṃ phaṭ || iti maṃtramaṃtrapaṭalaḥ || ○ || (first exp. 1-5)

End

aṃkollabījena tu tadātmayogena japen maṃtraṃ mahā〇kṣayaḥ | tāvad rāyan maṃtrī jāvat svedo na jāyate svedo sati viśuddhaṃ manaḥ (sma)[re]t tadātmayogena viharet yogī yathecchayā śṛṃgā〇rādirasaṃ ceva gītavādyopasevanaṃ | viharate paṃcasālīna yathādṛṣṭaṃ | tato naṃtare || oṃ cchrāṃ cchrīṃ cchṛūṃ śoṣaya 2 dhāraṃ baṃdha 2 oṃ caṇḍa〇mahāroṣaṇa hūṃ phaṭ || iti gavāsthikīlakaṃ saptāṃgulapramāṇaṃ aṣṭottarasatābhimaṃtritaṃ | gavāṃ goṣṭhe nikhanet kṣīraṃ nava(!) sravate dhruvaṃ || uddṛte mokṣaḥ || niṃbatvacaṃ niṃbakākākalayaṃ vā gṛhya pretāgninā dāhayet naraḥ || (last exp. 2–5)

Sub-colophons

ity ūḍīśottare mahāsāstre yakṣasādhano nāmādhyāya || ○ || (fol. 3Xr4–5)

i | ty ūḍīśapārameśvare uccāṭanamārano nā paṭalaḥ || ○ || (fol. 49r1–2)

ita ūḍīśapāramesvare ṣaṣṭaḥ paṭalaḥ samāpta || ○ || (fol. 51r2–3)

ākṛṣya tasarītatrekaṃ kathayet sārasaṃgrahaṃ |〇| iti kālottare staṃbhanapaṭala || ○ || (fol. 53r4)

ākṛṣya vajraḍākimahātantraṃ kathitaṃ sārasaṃgrahaṃ || ○ || (fol. 54v3–4)

iti ūḍḍīśottare mahāśāstro subhāsubhānidarsano nāma paṭala || ○ || (fol. 67v4)

Microfilm Details

Reel No. A 39/16

Date of Filming 24-09-70

Exposures 29

Used Copy Berlin

Type of Film negative

Remarks = A 1306/35

Catalogued by DA

Date 02-11-2004