A 39-5(1) Uṣṇīṣavijayadhāraṇī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/5
Title: Uṣṇīṣavijayadhāraṇī
Dimensions: 48 x 4.5 cm x 56 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 3/359
Remarks:


Reel No. A 39-5

Inventory No. 80248

Title Uṣṇīṣavijayadhāraṇī

Subject Bauddha Dhāraṇī

Language Sanskrit

Reference Shastri 1915:6–7.

Manuscript Details

Script Kuṭilā

Material palm-leaf

State complete but damaged at margins

Size 31 x 4.5 cm

Binding Hole 2

Folios 5

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying [NS] 88 (= A.D. 968) vaiśākhaśukla 5

Donor Bodhigupta

Place of Deposit NAK

Accession No. 3-365

Manuscript Features

After the Kāraṇḍavyūha, the Uṣṇīṣavijayadhāraṇī begins on fol. 52v3 in the same handwriting.

Excerpts

Beginning

〇 ❖ namo budhāya || oṃ namo bhagavate〇 sarvatrailokyaprativiśiṣṭāya buddhāya bhagavate namaḥ || tadyathā oṃ śidhaya śodhaya viśodhaya viśodhaya asamasamantāvabhāsasya raṇagati〇gaganasvabhāvaviśuddhe abhiṣiñcantu māṃ śrībodhiguptasya<ref name="ftn1">Bodhigupta is the donor of this MS and his name is inserted here, but in other MSS copied from this MS keep his name.</ref> sarvatathāgatās sugatāvaravacanāmṛtābhiṣekaiḥ mahāmudrāmantrapadaiḥ | āhara āhara āyusaṃdhāraṇi śodhaya viśodhaya viśodhaya gaganasvabhāvaviśuddhe uṣṇīṣavijayapariśuddhe sahasraraśmisaṃcodite etc. (fol. 52v3)

End

sahasrakṛtvaḥ pradakṣiṇīkṛtya bhagavataḥ purata sthitvā tathaiva codānayi〇tvā bhagavataḥ purato niṣaṇṇā dharmaśravaṇāya | atha bhagavān suvarṇṇabāhuṃ pra〇sārya supratiṣṭhitaṃ devaputraṃ samāśvāsya dharmadeśanām akarot || yāvad buddhatve tam vyākṛtavān iti || ❁ || (fol. 56r2–3)

Colophon

sarvagatipariśodhanī uṣṇīṣavijayā nāma dhāraṇī samāptāḥ(!) || deyadharmmo yam pravaramahāyānayāyinaḥ paramācāryabodhiguptasya yad atra puṇyan tad bhavatu mātāpitṛgu[ru]upādhyāyapūrvvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānavāptaya iti ||

ye dharmā hetuprabhavā hetun teṣāṃ tathāgato hy avada[t |]
teśāñ ca yo nirodha evaṃvādī mahāśravaṇaḥ(!) ||

samvat 88 vaiśākhaśuklapañcamyāṃ likhitam iti || ○ || (fol. 56r3–5)

Microfilm Details

Reel No. A 39/5

Date of Filming 23-09-70

Exposures 58

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 27-09-2004


<references/>