A 39-8 Vasudhārādhāraṇī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/8
Title: Vasudhārādhāraṇī
Dimensions: 33 x 4 cm x 9 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Dhāraṇī; Stotra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. A 39-8

Inventory No. 6664

Title Vasudhārādhāraṇī

Subject Bauddhadhāraṇī

Language Sanskrit

Manuscript Details

Script old Newari

Material palm-leaf

State incomplete

Size 33 x 4 cm

Binding Hole 1

Folios 79

Lines per Folio 5

Foliation foliation broken away

Place of Deposit NAK

Accession No. 1-1076

Manuscript Features

Excerpts

Beginning

namo vajradharasāgaragambhīrasya tathāgatasya |〇

agrayugaprāptebhyo bhadrayugaprāptebhyaḥ vipaśyādibhyaḥ sākyamunibhyo dānapāramitāparipūrṇṇebhyo bhagavadbhyaḥ vipaśyinas tejasā | daddhādiśi〇khinas tathā | viśvabhukprajñayā caiva kakrucchandabalena ca | kanakamunisikṣāyāṃ kāśyapasya guṇair api |

śākyasinhasya vīryeṇa maitreyaś (caiva) pra〇tijñayā

samṛddhyantu tathāgatāḥ ime mantrapadā sarvasatvohitovidhyādaridraduḥkhavyasanārṇṇavamocakebhyaḥ |

imām vasudhārā nāma dhāra〇ṇīvidyārahasyaṃ pravakṣyāmi bhagavato bhāṣitasyārthamantrapadān anusmarāmi | tad yathā oṃ kṣaṃ hūṃ | ⟪o⟫ oṃ śrīghane etc. (last exp. = fol. 1v1–5)

Extracts

oṃ sarvamātarībhyo namaḥ svāhā | oṃ sarvabhṛṅārībhyo namaḥ svāhā | oṃ sarvabhūtanībhyo namaḥ svāhā | oṃ sarvapiśā〇cinībhyo namaḥ svāhā | oṃ sarvayakṣiṇībhyo namaḥ svāhā | eteṣāṃ mama amukasya yā sarvasatvānāṃ sarvadhanadhānyasuvarṇṇāni nidhānāni [[dehi]] māṃ dadāyaya〇 svāhā | oṃ śrījambhalajalendrāya sarvadravyaṃ dehi māṃ dadāpaya svāhā oṃ svāhā | bhū svāhā | (first exp. 3–5)

Microfilm Details

Reel No. A 39/8

Date of Filming 23-09-70

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 29-10-2004