A 39-9 Aṣṭasāhasrikā prajñāpāramitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 39/9
Title: Aṣṭasāhasrikā prajñāpāramitā
Dimensions: 54 x 6 cm x 200 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date: CE 1200
Acc No.: NAK 3/381
Remarks:


Reel No. A 39-9

Inventory No. 8479

Title Aṣṭasāhasrikā Prajñāpāramitā

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Pāla Nagari

Material palm-leaf

State complete

Size 54 x 6 cm

Binding Hole two

Folios 200

Lines per Folio 6

Foliation figures in the right margin of the verso

Illustrations on wooden covers, 1v, 2r, 199v and 200r

Date of Copying 12th century

King Govindacandra of Kānyakubja

Donor Queen Vāsaladevī

Place of Deposit NAK

Accession No. 3-381

Manuscript Features

A few folios written in late Newari hand on paper are supplied in place of original folios missing. Queen Vāsaladevī, the donor of this MS, is otherwise unknown.

Excerpts

Beginning

❖ namo bhagavatyai āryaprajñāpāramitāyai ||

yā sarvajñatayā nayaty upaśamaṃ śāntyaiṣiṇaḥ śrāvakān
yā mārggajñatayā jagaddhitakṛtāṃ lokārthasampādikā |
sarvvākāram idam vadanti munayo viśvaṃ yayā saṅgatās
tasyai śrāvakabodhisatvagaṇino buddhasya mātre namaḥ || ❖ ||

nirvikalpe namas tubhyaṃ prajñāpāramite ’mite |
yā tvaṃ sarvānavadyāṅgi niravadyair nnirīkṣyase ||

ākāśam iva nirlerpān niṣprapañcān nirakṣarām |
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam || (fol. 1v1–3)

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma|| gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārddham arddatrayodaśabhir bhikṣuśataiḥ sarvvair arhadbhiḥ kṣīṇāśravair etc. (fol. 2v1–2)

End

idam avocad bhagavān āttamanās te ca maitreyapramukhā bodhisatvā mahāsatvā āyuṣmāṃś ca subhūtir āyuṣmāś(!) ca śāriputra āyuṣmāś(!) ca nandaḥ śakraś ca devānām indraḥ sadevasuramānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandanti || || (fol. 200r3–5)

Colophon

āryāṣṭasahasrikāyāṃ(!) prajñāpāramitāyāṃ parīndanāparivartto nāma dvātriṃśattamaḥ || 39(!) ||    || samāptā ceyaṃ bhagavaty āryāṣṭasahasrikā(!) prajñāpāramitā sarvatathāgatajananī sarvabodhisatvapratyekajinaśrāvakāṇāṃ mātā dharmamudrā dharmāṅkā dharmanābhir ddharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmakośo dharmācintyādbhutadarśananakṣatramālā sadevmānuṣāsuragandharvalokavanditā ||

prajñāpāramitāṃ samyag uhūddhṛhūparyagapya ca
vācayitvā vācayitvā pravartyaināṃ viharantu sadārthina iti ||

ye dharmā hetuprabhavā hetūn teṣān tathāgato hy avadat
teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ|| ❖ || ❖❖

kanyakubjādhipatyaśvapatigajapatinarapativividhavidyāvicāravācaspatiśrīmadgovindacandradevasya pratāpavasateḥ rājñīśrīpravaramahāyānayāyinyāḥ paramopāsikārājñīśrīvāsaladevyāḥ | deyadharmmo yaṃ yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvvaṅgamaṃ kṛtvā sakalasatvarāśer anuttarajñānaphalāvāptaya iti || (fol. 200r5–v3)

Microfilm Details

Reel No. A 39/9

Date of Filming 24-09-70

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 26-07-2004