A 392-15 Rahasyakallolinī

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 392/15
Title: Rahasyakallolinī
Dimensions: 34.6 x 8.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/2562
Remarks: subject uncertain; AN?


Reel No. A 392/15

Inventory No. 43997

Title Rahasyakallolinī

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/2562

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

kāmadaṃ kāmadaṃ natvā nītvā matimatāṃ mataṃ |
puṣpacintāmaṇIṃ kurvvaṃ vācchitārthaṃ niketanaṃ ||

tatrādau sāmānyataḥ puṣpamāhātmyaṃ likhyate |

taduktaṃ śivarahasye ||

puṣpair ddevāḥ (!) prasīdanti, puṣpe devāś ca saṃsthitāḥ ||

…vahunoktena puṣpasyoktimatandritāṃ ||
paraṃ jyotiḥ puṣpagataṃ, puṣpenaiva prasīdati || (fol. 103v1–3)

End

arccayet viṣayaiḥ puṣpais tatkṣaṇāt tanmayo bhavet ||

ahiṃsā paramaṃ puṇyaṃ puṇyaṃ indriyanigrahaṃ |
dayā puṇyaṃ dharmmapuṇyaṃ jñānapuṇyaṃ ca paṃcamaṃ ||

kepūrī kuṃkumaṃ caiva kapūraṃ kamalaṃ kulaṃ |
kakāraṃ paṃcakaṃ caiva devatā prītikārakaṃ ||    || (fol. 122v5–7)

Colophon

iti rahasyakallolinyāṃ puṇyarahasyaṃ ||    || (fol. 122v7)

Microfilm Details

Reel No. A 392/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 23-01-2006