A 392-16 Raghuvaṃśaṭīkā by Śrīnātha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 392/16
Title: Raghuvaṃśa
Dimensions: 23.1 x 8.5 cm x 315 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 787
Acc No.: NAK 5/3408
Remarks: w ṭīkā; A 1057/4

Reel No. A 392-16

Inventory No. 43906

Title Raghuvaṃśaṭīkā

Remarks = A 1057-4

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.1 x 8.5 cm

Binding Hole none

Folios 220 + 93 = 313

Lines per Folio 8

Foliation figures in the right margin of the verso with the first 220 folios; figures in the left margin on the verso with the last 93 folios

Date of Copying NS 787

Place of Deposit NAK

Accession No. 5/3408

Manuscript Features

The first part (fols. 1–222; fols. 20 and 167 are missing) ends abruptly during commenting on verse 11.58.
The second part (fols. 1–93) contains the commentary on chap. 13–19.

Many scribal errors in metrical parts.

Excerpts

Beginning

❖ namo bhagavate vāsudevāya ||

śrīnāthaḥ samaceṣṭārtharatnaṃ yat kāvyasāgare |
sarjjanās te naraḥ pādayugmam arccayatati saḥ ||
santo vaḥ pūjanād eva ne durjjanatamāṃsi naḥ |
nedaṣiṣyanti yuṣmākaṃ dinanāthena sādṛśāṃ ||

prasaṃgena mayākāri sadvastusaṃgrahaḥ |
santo haṃsāḥ kariṣyanti jīrava .. parigrahaṃ ||
trijagadbhūtaṃ sacchidrahṛyā durjjanāḥ sadā ||
asāragrāhiṇaḥ pāpāḥ saratyāgaparāś ca te ||

payādaparājināsaḥ śaṃnbhuś ca tejojitāna ||
hara(mba)devo .. harañjitānaḥ śoraḥ padaṃ cāst. virājitāna ||

iha mahākāvyaprārambhe kavir ayaṃ pratyahāniśāsāvaśiṣṭācārānumitaṃ vedabodhitatayā cā | bhīṣṭadevatā praṇamati || tathā ca daṇḍī | (ā)śīrnnamaskriyā vastunirddeśo vāpi tanmukham iti || ○ ||

vāgarthāv iti || pārvvatī parameśvarau ahaṃ vande śivāv ahaṃ namāmi, staumi vā kiṃbhūtau jagataḥ pitarau, viśvasya tātajanayitryau punaḥ kiṃbhūtau saṃpṛktāv ekībhūtau saṃmiśritāv iti yāvat | (fol. 1r1–7)

End

kiṃbhūtaṃ, bījaṃ antargguptaṃ kṣitir iva, yathā kṣitiḥ pṛthvī prajānāṃ bhavāya uptam antarguptaṃ, bījaṃ dadhānā bhavati, kīdṛśī, avyāhatā, ājñā yasyā sā, vṛddhaśāsanaśrīḥ || 57 ||

ṭīkām avakrāṃ raghuvaṃśakāvye
śrī ⟪..⟫nāthako yāṃ kṛtavān vimṛṣyā
tasyām agāc cārur ayaṃ samagro
dvāmūnaviṃśaś caramo pi sarggaḥ ||

rūpādisaṃdehatamo vihantuṃ
kāvyārṇṇavañ ca drutam uttarīyaṃ |
ekaiva kāryyadvayasaṃvidhātrī
ṭīkā budhānāṃ taraṇīyatāṃ me ||    || (fol. 93v1–6)

Colophon

iti | śrīraghuvaṃśamahākāvye syonaviṃśatisarggasya ṭīkā samāptā ||    ||

sindhunāgamunināmayutābde
mādhave himaruci(dyu)tiṣasṭhyāṃ
sūryyaje ca divase raghuṭīkā
vīrabhadrariṣitāstu mude vaḥ ||

sam 787 || vaiśā ṣaṣṭhi śanivāra kunhu coyā || śubham astu || (fol. 93v6–8)

Microfilm Details

Reel No. A 392/16

Date of Filming 14-07-1972

Exposures 329

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The exposure with fol. 166v/168r is not found in the copy.

Catalogued by MD

Date 31-05-2013