A 392-17 Vāsavadattā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 392/17
Title: Vāsavadattā
Dimensions: 28.4 x 10.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/327
Remarks:


Reel No. A 392/17

Inventory No.

Title Vāsavadattā

Remarks

Author Suvandhu

Subject Kāvya

Language Sanskrit

Text Features explains about the love, tragedy.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.3 x 10.5 cm

Binding Hole

Folios 38

Lines per Folio 8–9

Foliation numerals in the verso sides

Place of Deposit NAK

Accession No. 2/327/5

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya nama ||    ||

karavadara sadṛśamakhilaṃ bhuvanatalaṃyatprasādataḥ kavayaḥ ||
paśyaṃti sūkṣmamatayaḥ sā jayati sarasvatīdevī ||
khibhosimuṃca śailaṃ vibhṛmovayamitivadatsu śithilabhujaḥ ||
bharabhugna vitata vāhuṣu gopeṣu hasanharirjayati || 2 ||
------------------------------------------------------------------
abhūdabhūta pūrva sarvovīpati cakracāru cūḍāmaṇiśreṇī śāna kokaṣaṇa nirmalīkṛta caraṇanakhamaṇIḥ nṛsiṃha iva darśita hiraṇya kaśipu kṣatradāna vismaya kṛṣṇaivakṛta vasudeva tarpaṇaḥ
(fol. 1v1–2r6)

End

priye vāsavadatte kathaya | kaṃmidaṃvṛtāṃtasāmuditāsatī dīyamuṣṇaṃ niśvasya kathayitumārebhe || āryyaputra apuṇyāyā mamamandabhāgyāyāḥ kṛte mahābhāga dujhitarājya ekākījanaivā vāṃnanasa gocaramīdṛśaṃ duḥkhamanuvabhūva || upavāsādinākṛśa taroninhāti yadi kadācinmilati phalamūlādikaṃtadā śarīrasthitiṃ karoti iti vicitya phalāceṣaṇā yopavana tanataru naca lokayaṃtī |||
(fol. 38v5–8)

Microfilm Details

Reel No. A 392/17

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 31-10-2003