A 393-23 Rāmaprabandha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 393/23
Title: Rāmaprabandha
Dimensions: 23.8 x 9.7 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/7265
Remarks: subject uncertain;


Reel No. A 393-23 Inventory No. 57070

Title Rāmaprabandha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 32.8 x 9.7 cm

Folios 24

Lines per Folio 8-9

Foliation numerals in upper leflt and lower right margins of verso.

Margnal Title Rāºº Dhaºº

Scribe Gaṃgādhara Paṃtha

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7265

Used for edition no/yes

Manuscript Features

excerpts

Beginning

śrīgaṇeśaya(!) namaḥ || ||

pūrveṣām apareṣāṃ puruṣāṇā ʼm asmadādīnām ||

ārādhyā surasādhyā bhūyād iṣṭā sadā ʼbhīṣṭā || 1 ||

śāśiḥ pūrvakarāśiḥ prakāśimatpūrvapuruṣāśīḥ ||

ayaṃ rāmaprabandhaḥ saṃbadhyate rāmasaṃbaṃdhaḥ || 2 ||

upagītivṛttaṃ ||

madvṛddhaḥ prapitāmahor ʼjjuna iti prāpāṇyapuṇyārjjanaḥ

kāruṇyārṇava ātmajanyakaraṇaḥ puṇyaikapaṇyāśrayaḥ ||

śabdabrahmanirūpaṇaḥ svaguṇavān vidvajjanaikāśrita(!)

nakṣatrāśrayapadvyaikaśaraṇaḥ(!) pāyāt sabhāryaḥ sa naḥ || 3 ||

(fol. 1v1-6)

End

āryā vṛttaṃ || śatānaṃdaḥ ||

tasmād rāmābhirāmavaya ʼm api paramātmīyabhāvānumānāḥ

prāṇāyāmapradhānā niyamitamarutāt vatsvarūpābhimānāḥ ||

yad vā he rāmanāmoccaraṇavacanato dhāma te śyāmam eva

syāmaḥ(!) saṃsārapārāspadamataparato dhyānato vā kadā nu || 163 ||

sragdharāvṛttam || || (fol. 24r1-4)

Colophon

iti śrīmadgaurīśvarātmajarājīvalocanapaṃḍitanirmitarāmaprabaṃdhaḥ samāptaḥ || || ❁ || ❁ || idaṃ pustakaṃ gaṃgādharapaṃthanāmanā(!) likhitaṃ śubham || || || ❁ || || || || || || (fol. 24r5-6)

Microfilm Details

Reel No. A 393/23

Date of Filming 14-07-072

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 29-10-2003

Bibliography