A 393-25 = A 1056-13 Rāmavilāsakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 393/25
Title: Rāmavilāsakāvya
Dimensions: 25.2 x 11 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1776
Acc No.: NAK 5/7276
Remarks: b Viśvanātha; A 1056/13


Reel No. A 393/25 = A 1056/13

Inventory No. 57264

Title Rāmavilāsa

Remarks

Author Viśvanātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 25.2 x 11.0 cm

Binding Hole(s)

Folios 38

Lines per Page 8

Foliation figures in upper left and lower right margins of the verso under the abbreviation rā. vi.

Scribe Uddhavajī nāgeśa

Date of Copying Samvat (VS) 1776

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7276

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇēśāya namaḥ ||

śrīsadgurubhyo namaḥ ||

yacchisyai racitā jayaṃti jagati graṃthāhiteyāt kṣaṇaṃ

dṛṣṭvā mastakadhūrṇanaṃ vitanute vāgīśvaro pi svayaṃ ||

tasmai vaidikatāṃtrikādhvaravide śrīḍhuṃḍīrājāya me

viśvasmin sthirakīrttaye ti gurave sadbuddhidātre namaḥ || 1 ||


yo vargāṃś caturaḥ sahastajagatāṃ hastaiś caturghir nijair

nityaṃ yachati(!) yaś ca karmaṇi śubhe prāk pūjyate sajjanaiḥ ||

taṃ vaṃdelikhalekhaśekharaśikhāratnāvalichāyayā

nityaṃ ⌠⌠raṃjita⌡⌡pādam ekadarśanaṃ pratyūhanāśechayā(!) || 2 || (fol. 1v1-5)


«End»


yo jātyā bhuvi cittapāvana iti khyātas tathopākhyayā

vikhyātaḥ khalu rānaḍā iti jaḍājñānāpahānau kṛtī ||

tasya śrīkaviviśvanāthaviduṣojjhitaiṣā kṛtiḥ

kuryyāc cetasi saṃmadaṃ bahuvidhaṃ saṃkhyāvatāṃ saṃprati || 75 || || || || (fol. 37v4-6)


«Colophon»

iti śrīrānaḍopanāmakaviviśvanāthaviracite rāmavilāsavye(!) caturthasargaḥ || 4 || samāpta(!) || || saṃvat || 1776 || mārgeśvara sudi | 7 | ravivāsara liḥ || uddhavajīnāgeśa || śubham astu || (fol. 37v7-8)

Microfilm Details

Reel No. A 393/25

Date of Filming 14-07-072

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 29-10-2003

Bibliography