A 393-4 Kavīndrakalpadruma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 393/4
Title: Rāmacandravarṇana
Dimensions: 32.3 x 7.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bhakti
Date:
Acc No.: NAK 4/1600
Remarks:

Reel No. A 393/4

Title Kavīndrakalpadruma

Author Kavīndrācārya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari, Maithili

Material paper

State incomplete and damaged

Size 32.3 x 7.3 cm

Folios 16

Lines per Folio 6-7

Foliation figures in the right margin of the verso. 

Place of Deposit NAK

Accession No. 4-1600

Manuscript Features

Fols. 8, 10-18, 21-23 and 29-32 are missing, the first folio is broken. The manuscript is written in Newari with a few lines added in Maithili script.

Excerpts

Beginning

❖ gaṇeśāya namaḥ ||

guruṃ gaṃgāṃ gaṇeśaṃ ca śivau viṣṇudineśvarau |
praṇamya ramyatāsiṃdhur nnibaṃdho yaṃ nibadhyate ||

kāśīvāsī prakāśīkṛtaguṇanicayaḥ sarvavidyāvilāsī
dāsībhūta(!) smarārer vviṣayasukhagaṇe bhūry udāsīnacetāḥ |
godātīre pramodāvalivalitatame janmabhāk puṇyabhūmāv
ṛgvedī vedavedī jagati vijayate śrīkavindro dvijendraḥ ||

adhītya vedavedāṃgakāvyaśāstrāṇi sarvvaśaḥ |
tataḥ svīkṛtya saṃnyāsaṃ brahmābhyāsaṃ samāśrita/// (fol. 1v1-4)

End

svasti śrīmatsakalaguṇagrāmaparamābhima(?)svaparo nivāryāya śauryavinirjjitapaśu(!)rāmamahoddhavasamṛddhivṛddhivinirddhūtāt yuddhata(!) rāmasiddhibhaktisiddhipravarddhitādhikaśudyaṃtaḥkaraṇaviṣayīkṛtadāśarāthirāmasaṃmyag(!)adhītasāmabhūdevakṛtadāridrya-virāmakamalavimalātikomalakāvyakalākalitakalaramaṇīyānaṃdo rāmabhūmaṇḍalamaṇḍanākhaṇḍapaṇḍitamaṇḍalī viśrāmadhāma caṇḍāṃśupracaṇḍataramahoddaṇḍadhāma nikhiladuḥkhaduḥkhitāsaṃkhyamanuṣya bādhāmardanarāmakṛṣṇasmaraṇasevāsamāsādanaprasāditakhaṃjanalocanaparamārttibhaṃjanadajagaṃjana-niraṃjanarādhāmanoraṃjanakṣaṇakṣaṇavilakṣaṇaprabhāvaprabhūtaprabhāmareśatira (fol. 33v4-7)

Microfilm Details

Reel No. A 393/4

Date of Filming 14-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 28-10-2003