A 393-7 Rādhāvinodakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 393/7
Title: Rādhāvinodakāvya
Dimensions: 25.7 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1711
Acc No.: NAK 2/370
Remarks:

Reel No. A 393/7

Title Rādhāvinodakāvya / ṭīkā

Author Rāmacandra / Nārāyaṇabhaṭṭa

Subject Kāvya

Language Sanskrit

Reference SSP p.127b, no.4735

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 10.0 cm

Folios 9

Lines per Folio 9-12

Foliation figures on the verso, in the upper left-hand margin under the marginal title rā.vi.kā and in the lower right-hand margin under the word rāmaḥ

Scribe ++Govinda

Date of Copying ŚS 1711

Place of Copying Kāskī Arcale

Place of Deposit NAK

Accession No. 2/370(/3)

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇēśāya namaḥ ||

mālīno vanamālī mālīno vana[[ghana]]mālī
mālīno vanamālī mālīno vatu mālī || 1 || (exp. 4, 2r8)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīgranthakarttṛbhyo namaḥ ||

pitṛvacanam avaśyam aṃba(!)pālyaṃ
jagati janān iti śāsituṃ vanāntam
gatam atikaruṇārasā⁅rdra⁆cittaṃ
ra(2)ghupatim ekam upāsmahe sadāram || 1 ||

raṃganāthāṃjaganuṣā (!) nārāyaṇamanīṣiṇā
rādhāvino(3)dakāvyasya vyākhyā vikhyāpayiṣyate 2

rādhāvino(3)dākhyaṃ kāvyaṃ cikīrṣur nirvighnaṃ prāripsitasamāptikāmo rāmacandrakaviḥ parameśvarakartṛkasvasaṃrakṣaṇāśaṃsanarūpaṃ maṅgalaṃ ācarati mā(4)līna iti (fol. 1v1–4)

End of the root text

rāmacandrakavinā kavinādaḥ
puruṣottamasutena sutena || (!)
rādhikāhṛdayaśokadam āsī(7)d
rādhikāhṛdayaśokadam ārāt || 19 || (fol. 9r6-7)

End of the commentary

śreṣṭḥaḥ sutas tava jeṣṭha(!)putren(!)ety arthaḥ (11) ārāt samīpe śrutamātramātram iti bhāvaḥ rādhi (!) hṛdaye yasya sas(!) tathā kṛśrī7ṣṇa(!) iti yāvat tasya yaḥ śokas tad (12) vyāptinibaṃdhanaṃ duḥkhaṃ tat dyati khaṇḍayati taṃ tādṛśaṃ || 19 || śubham || cha || (fol. 9r10–12)

Colophon of the root text

⟪ iti śrīkālidāsakṛtau rādhāvinodākhyaṃ kāvyaṃ śubhaṃ bhūyāt ⟫<ref name="ftn1">deleted by the scribe</ref> (fol. 9r8) <references/>

Colophon of the commentary

śukadevasamākhyapaṇḍitaśrīśiromaṇeḥ || tanayanideśena bhaṭṭanārāyaṇo budhaḥ

rādhāvinodakāvyasya vyākhyānaṃ sudhiyā vyadhāt
paropakārarasikāḥ śodhayantu tad ādarāt || 2 ||

iti rādhāvinodakaṃ kāvyaṃ śubhaṃ || ❁ ||

(1) śrīśāke 1711 māse 1 idaṃ likhitaṃ śrīgovindaśarmaṇo (!) śubham || śrīśvetagaṃḍakī nikaṭe kāskyākhya deśe 'rcalyā khyagrāme raudrenāmasamvatsare grīṣma ṛtau sītapakṣe (!) caṃdradine pratipattithau idaṃ pustakaṃ svārthaṃ likhitaṃ (2) śubham || śuddho vā aśuddho vā mama doṣa na dīyate śubham || || || || || || || || || || || || || ||

|| (4) rudramunyekayuk śāke 'lekhi rādhāvinodakam |
sukāvyaṃ śrīgurūn natvā +++vindadhīmatā || 1 || rāmaḥ ||

(5) rādhāvinodakaṃ pustakaṃ govindena agre mahyaṃ diyate (!) paścād dharaṃtu rādhā | (fol. 9r12 and 9v1–5)

Microfilm Details

Reel No. A 393/7

Date of Filming 14-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-06-2007