A 394-10 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 394/10
Title: Raghuvaṃśa
Dimensions: 30.2 x 8 cm x 50 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1423
Remarks:


Reel No. A 394/10

Inventory No. 43819

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete and damaged

Size 30.2 x 8 cm

Binding Hole

Folios 50

Lines per Folio 6

Foliation numerals in the verso side

Place of Deposit NAK

Accession No. 1-1423

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sāradāyai ||

vāgarthāvivisaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau ||
kva sūrya prabhavovaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudistaraṃ mohā duḍupenāsmi sāgaraṃ ||
maṃdakavi yaśaḥ repsur gamiṣyām upahāsyatāṃ |
prāṃśugamyephale lobhā dudvāhur iva vāmanaḥ || (fol. 1v1–3)

End

kalamanyabhṛtā subhāṣutaṃ kalahaṃsīṣu gataṃ madālasaṃ |
hariṇīṣu vilolam ikṣitaṃ pavanod bhūtalatāsu vibhramaḥ ||
tridivotsukayāvyavekṣyamāṃ nihitāḥ satyam abī bguṇās tvayā |
virahetava me guruvyayaṃ hṛdayaṃ natvabalaṃ vitukṣamāḥ || (fol. 50r1–2)

Sub-colophon

iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye svayamvarābhidhāno nāma saptamaḥ sarggaḥ || (fol. 44v2)

Microfilm Details

Reel No. A 394/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 17-10-2003