A 394-1 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 394/1
Title: Raghuvaṃśa
Dimensions: 20 x 7.5 cm x 241 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/301
Remarks:

Reel No. A 394/1

Inventory No. 43989

Title Raghuvaṃśaṭīkā

Remarks a commentary on Kālidāsa's Raguvaṃśa

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; the text runs from chanto 1–22 vv. of chanto 15, missing fols. are 75v–81r, 210, 212, 215,

Size 20.0 x 7.5 cm

Binding Hole(s)

Folios 231

Lines per Page 10

Foliation figures in the middle right-hand margin of the verso. foliation is not in order.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/301


Manuscript Features

Excerpts

«Beginning»


❖ oṃ namo bhagavate vāsudevāyaḥ ||


śrīnāthaḥ samaceṣṭārtha (!) ratnaṃ yat kāvyasāgare |


sajjanās te naraḥ pādayugmam(2)(am) arccayatīti saḥ ||


santoraḥ pūjanād eva na dujjanatamīsinaḥ |


nedayiṣyanti yuṣmākaṃ dinanāthena sādṛśāṃ (!) ||


...

vāga(7)thāviti || pārvatīparameśvarau ahaṃ vande śivāvahaṃ namāmi staumi vā kiṃ


bhūtau jagataḥ pitarau viśva(8)sya tātajanayitrau punaḥ kiṃ bhūtau saṃpṛktāv


ekībhūtau saṃmisritāv iti yāvat (fol. 1v1–8)


«End»


praticīrasya sāparādhatvaṃ pratipādānāya (!) prathamaṃ tat prahāram uktvā


prastutanāyakapra(3)hāraṃ rakṣataḥ iti mahākavisampradāyaḥ ata


āha || samabhopalaḥ siddhārthād api vālukākaraṇād api, pa(4)rapirāṃ, mākhetāṃ


sūkṣmatāṃ prave(..), jagāma, aindram astram ādāya śatrughnena tāḍitaḥ


san || 21 || tam iti || (fol. (141) 241r2–4)


«Sub-colophon»


iti caturddaśo ramyataraś ca sarggaḥ || || (fol. (129) 229v3)


Microfilm Details

Reel No. A 394/1

Date of Filming 16-07-1972

Exposures 248

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 08-06-2014

Bibliography