A 395-19 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 395/19
Title: Raghuvaṃśa
Dimensions: 26.2 x 9.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:


Reel No. A 395-19 Inventory No.: [not found in data file]

Title Raghuvaṃśakāvya

Remarks a commentary on Kālidāsa’s Raghuvaṃśakāvya by Mallinātha Sūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 26.2 x 9.8 cm

Folios 3

Lines per Folio 10

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1427

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

| | śrīgaṇeśāya namaḥ | |

śāradāśaradāṃbhoja vadanāvadanāṃvuje |

sarvadā sarvadāsmākaṃ saṃnidhi saṃnidhiṃ kriyāt | 1 |

sa iti | sa raghuḥ guruṇā pitrā dattaṃ rājyaṃ rājaḥ krama prajāparipālanātmakaṃ purohitāditvād yat | pratipadya prāpya dināṃte sāyaṃkāle savitrā sūryeṇa nihitaṃ teja pratipadya hutāśanognir iva adhikaṃ babhau | sauraṃ tejaḥ sāyam agniṃ kramate ādi vā astaṃ yat agnim anuviśati agnicādiyaḥ sāyaṃ praviśatītyādi śruti pramāṇaṃ | 1 | (fol. 1v1–3)

End

ikṣiti | ikṣūṇāṃ chāyā ikṣucchāyā bāhulya iti napuṃsakatvaṃ |

tatra niṣasmād akṣuchāyā (!) niṣādinyaḥ strīliṃga pāṭhe Iikṣoḥ nichāyeti vigrahaḥ | anyathā vahutvena napuṃsakatvaprasaṅgāt śīlān gopāyaṃti rakṣaṃtīti śāli (!) gopyaḥ sasya pālikāḥ striyaḥ kakarmaṇyaṇaṭiṭhāñi ityādinā ṅip goptuḥ rakṣakasya tasya raghoḥ guṇebhyaḥ udayo yasya tad guṇodayaṃ guṇo . . . (fol. 3v8–10)

Colophon

Microfilm Details

Reel No. A 395/19

Date of Filming 16-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2003

Bibliography