A 395-20 Vṛndāvanakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 395/20
Title: Vṛndāvanakāvya
Dimensions: 25.6 x 8.6 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 395-20

Title Vṛndāvanakāvya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State complete

Size 25.6 x 8.6 cm

Folios 10

Lines per Folio 4

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 800

Place of Deposit NAK 

Accession No. 1/1452 

Manuscript Features

There are marginal notes on almost every folio.

Excerpts

Beginning

oṃ namo gaṇapataye ||

varadāya namo haraye patati jano yaṃ smarann api namo haraye |

bahuśaś cakran dahatā manasi ditir yena daityacakraṃ dahatā || 1 ||


svam iva bhuja[[ṅ]]gaviśeṣaṃ vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ |

navapallavasamakarayā śriyormmipaṃktyā ca sevita(!) sa maka[[ra]]yā || 2 ||


yena ca balir asurodhaḥ kṣiter avasthāpita(!) surair asurodhaḥ |

pṛthukaḥ sannibhavadanaḥ cikṣepa ca yaḥ sarojasannibhavadanaḥ || 3 || (fol. 1v1–2r1)


End

nadati jaladair nnidāghe sāraṃgopāste

vibhrati kaitakam avaneḥ sāraṃgopāste |

saṃpratyudyamakālo na bāhinīpānāṃ

tvanmukhasurabhīnāṃ śrīrnnavāhinīpānāṃ || 51 ||


ityāha pītavāsasam āyatanetraṃs(!) taṃ

kaṃsāsurāt paśumatām āyatanetras taṃ ||

hasitānāṃ vimaletayāṃ(!) saha līlājānāṃ

cchāyāṃ prakirandaśanaiḥ saha līlājānāṃ || 52 ||

(fol. 9r1–10r1)


Colophon

iti mānāṅkena viracitaṃ vṛndāvanaṃ nāma kāvyaṃ samāptaṃ || || lekhakasya śubhaṃ bhūyāt || śubham astu || ○ || ❁ || || || || ○ || ekādaśyāṃ li | | khitaṃ || saṃvat 800 āṣāḍhaśukla ||

(fol. 10r1–3)


Microfilm Details

Reel No. A 395/20 

Date of Filming 16-07-1972 

Exposures 14

Used Copy Kathmandu

Type of Film negative 

Catalogued by AN 

Date 01-10-2010