A 395-21 Yaśaḥprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 395/21
Title: Yaśaḥprakāśa
Dimensions: 25.2 x 9.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/145
Remarks:


Reel No. A 395/21

Inventory No. 82953

Title Yaśaḥprakāśa

Remarks

Author

Subject Kāvya

Language Sanskrit

Text Features different aspects of the name, fame of king rājendravikrama

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.2 x 9.1 cm

Binding Hole

Folios 10

Lines per Folio 5

Foliation figures in the both margins of the verso under the abbreviation ya.pra

King Śrī 5 Rājendravikrama Śāha

Place of Deposit NAK

Accession No. 2/145

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

natvā śrī gurūpāda oaṃkajayugaṃ sarvārthasiddhipradaṃ
gorṣeśasya yaśaḥ prakāśamatulaṃ tatprītaye varṇaye ||
nānādeśa nivāsi sajjanakulaṃ modiṣyateʼmuṃcirā
ditthaṃ satpamanantamoda janakaṃ śrutvā ca dṛṣṭvājanaḥ || 1 ||

ramie naipāladeśeʼbhavadamitavalorājarājendra saṃjño |
bhūpālāyannamasti pratidina parametatpadāṃbhoja yugmam ||
yaṃ dṛṣṭvā vanideva karma sudṛḍho dāridryaruporipuḥ
santrasta ❖ parihṛtya bhūsurakulaṃ dūraṃgato naśyati || 2 || (fol. 1v1–2r1)

End

dvārastho hanumān dadāti vipulāṃ kīrttiṃ ca rājñeparāṃ
śauryaṃ dhairyaviveka puṇyavinayaṃ prītoṃjanīnandanaḥ ||
śrīrāmāṃghri saroja ṣaṭ padanibho vīrottamo vīrahā
goṣerārpitamodakāśana ratirbhaktyādidāvānalaḥ || 50 ||

lambakarṇadharaṇījya pūjitā pūrvamatranṛpasannidhi saṃsthā ||
daitya nāśana karīdigulalatī rakṣati pratidinaṃ dharaṇīśam || 51 || (fol. 9v2–10r1)

Colophon

iti śrī yaśaḥprakāśe prathamaḥ sarggaḥ || 1 ||    ||    ||    || (fol. 10r1)

Microfilm Details

Reel No. A 395/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 12-10-2003