A 398-13 Meghadūta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 398/13
Title: Meghadūta
Dimensions: 25.8 x 9.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1088
Remarks:


Reel No. A 398-13

Inventory No.

Title Meghadūta

Remarks with a commentary Meghadūtarasadīpinī by Jagaddhara

Subject Kāvya

Language Sanskrit

Reference SSP 4454

Manuscript Details

Script Newari

Material paper 

State incomplete, missing fol. 71

Size 25.8 x 9.5 cm

Folios 75

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 772

Place of Deposit NAK 

Accession No. 4/1088 

Manuscript Features

Fol. 71 is missing.

Excerpts

Beginning

❖ oṃ namaḥ śīvāya ||


kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃgamitamahimā varṣabhogyena bhartuḥ |

yakṣaś cakre janakatanayā snānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmsgiryyāśrameṣu || ||


tadbhālānalaśāntaye suradhunī tatkālakuṭollasaj

jvālājālavidhūtaye ’mṛtakas(!) tatkāmaśudhyai priyā |

tat sarvvoddhatadarppasarppaṇavidhau yasmin mayūrāsano

nityaṃ śaṇkarakiṇkarāya vibhave tasmai namaḥ śambhave ||

(fol. 1v1–4)


End

nānālaṃkṛtisundarīva saralā nānā guṇāṇāṃ nidhir

nnānābhāvavibhāvanaikacaturā nānārthasārthārthinī |

tat tad dūṣaṇaśūnyatojvalatanū ramyāṅkaleva sthirā |

ṭīkeyaṃ pariśīlayantu kṛtinas tebhyo natir mmāmakī || ||

(fol. 74v5–7)


Colophon

iti mahāmahopādhyāyaśrījagaddharaviracitā rasadīpinī meghaṭīkā samāptā || ||

netragotragirau varṣe mādhave prathame site |

dvādaśyāṃ śanivāre śrīkṛṣṇena likhitā mudā ||

samva(!) 772 naṣṭavaiṣākhaśu(kla)dvādaśī kuhnusvanihmaśrīdevadāsadevayākāṃ śrīkṛṣṇa na coyā śubha || (fol. 74v7–9)


Microfilm Details

Reel No. A 398/13 

Date of Filming 17-07-1972 

Exposures

Used Copy Berlin 

Type of Film negative 

Remarks Fol. 7v–8r has been microfilmed twice.  

Catalogued by AN 

Date 09-07-2010 

Bibliography