A 398-14 (Śatakatraya)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 398/14
Title: Vairāgyaśataka
Dimensions: 25.4 x 10.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7683
Remarks:

Reel No. A 398/14

Inventory No. 84331

Title [Śatakatraya]

Remarks Nītiśataka, Śṛṅgāraśataka, Vairāgyaśataka

Author Bhartṛhari

Subject Nīti-Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.5 cm

Binding Hole

Folios *24

Lines per Folio 9

Foliation figures in the both upper left and lower right-hand margin of the verso beneath the title bhartṛºº and rāma

Place of Deposit NAK

Accession No. 5/7683

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dikkālādhyanavachinnānaṃtacinmātramūrttaye
svānubhūtyekamānāya namaḥ śāṃtāya tejase 1

ajñaḥ sukham ārādhyaḥ
sukhataram ārādhyate viśeṣajñaḥ
jñānalavadrurvidagdhaṃ
brahāpi [[taṃ]] naraṃ na raṃjayati 2

asatdya (!) maṇimuddharen makaravatkradaṃṣṭrāṃkurāt
samudm api saṃtaret pracaladūrmimālākulaṃ
bhujaṃgam api kopitaṃ śirasi puṣpavaddhārayen
nanu pratiniviṣṭamūrkhajana cittam ārādhayet 3 (fol. 1v1–4)

End

praśāṃtaśāstrārtha vicāra vā phalam
nivṛtta nānārasa kāvyakautukaṃ
nirasta niḥśeṣa vikalpaviklavaṃ
prapātuṃ manvīṣyati śūlinaṃ namaḥ 103

bhavāraṇyaṃ bhīmaṃ tanugṛham idaṃ chidrabahulaṃ
balīkālaś coro niyatamahitā mohajananaṃ
gṛhīlā (!) jñānāsir viratiphalakaṃ śīlakavacaṃ
samādhānaṃ kṛtvād avṛta rajane jāgṛtajanāḥ 104 (fol. 24v3–6)

Colophon

iti śrībhartṛhariviracitaṃ vaigyaśataṃ samāptaṃ ❁
iti śrīgurubhyo namaḥ śrīkāśīviśveśvarāya namaḥ ||    || (fol. 24v6–7)

Microfilm Details

Reel No. A 398/14

Date of Filming 17-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 5-11-2003