A 398-8 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 398/8
Title: Raghuvaṃśa
Dimensions: 21.6 x 8.3 cm x 158 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 789
Acc No.: NAK 1/1653
Remarks: w ṭippaṇī; A 1347/1


Reel No. A 398-8

Title Raghuvaṃśa

Remarks with Ṭippaṇī

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21,6 x 8,3 cm

Binding Hole none

Folios 157

Lines per Folio 6

Foliation figures in the right margin of the verso side

Scribe Dvijarūpa

Date of Copying NS 789

Place of Deposite NAK

Accession No. 1-1653

Manuscript Features

Glosses and comments on the text have been added in the margins and interlinear by a second hand. This second hand does also mark word divisions and dissolve sandhi, therefore we may imagine that a student listening to his teacher's explanations has made the notes on the manuscript.

Up to fol. 91 the anvaya, standard word order, has also been denoted by interlinear numbers.

The manuscript is at places slightly damaged by water and insects, but legible throughout. Folios 62 to 69 are missing. That corresponds to most of the 8th sarga in the text. Folio number 166 follows after 164 without a gap in the text.

Excerpts

Beginning

oṃ namaḥ śivāya ||

vāgarthāv<ref>comment: vāg ca arthañ ca vāgarthau</ref> iva sampṛktau<ref>comment: saṃmiśritau</ref> , vāgarthapratipattaye<ref>comment: pratipat jñaptu(!) cetanā ity amara</ref><ref>comment: vitpattaye (?)</ref> |
jagataḥ pitarau<ref>comment: tātas tu janakaḥ pitā</ref> vande pārvvatīparameśvarau<ref>comment: parvvatīś(!) ca parameśvaś(!) ca pārvvatīparameśvarau athavā parvvatī (...?)</ref> ||
kva<ref>comment: asambhavārthe (dvau kvau) prayujyante(!)</ref> sūryaprabhavo vaṃśaḥ kva cālpaviśayā<ref>comment: alpaṃ viṣayaṃ yasyā sā</ref> matiḥ<ref>comment: buddhir mmaṇīṣā dhīśaṇā(!) || prajñā semukhī matir ity amaraḥ</ref> |
titīrṣur<ref>comment: tartum icchu (kṣu)</ref> dustaraṃ<ref>comment: duḥkhena tartum aśakyaṃ dustaraṃ</ref> mohād<ref>comment: ajñānāt</ref> uḍupenāsmi<ref>comment: uḍudpaṃ tu plavaḥ kola ity amaraḥ</ref> sāgaram ||

<references/>

mandaḥ<ref>comment: mūrkhaḥ</ref> kaviyaśaḥ prepsur<ref>comment: prāptum icchuḥ</ref> ggamiṣyāmy upahāsyatām |
prāṃśugamyaphale lobhād udbāhur<ref>comment: (ūrddhvā)bāhuḥ</ref> iva vāmanaḥ ||
athavā kṛtavāgdvāre vaṃśe 'smin pūrvvasūribhiḥ |
maṇau vajrasamutkīrṇṇe sūtrasyevāsti me<ref>comment: mama</ref> gatiḥ<ref>comment: gocalaḥ</ref> || (fol. 1v1-5)

<references/>


«Sub-Colophons:»

|| 9‥ || iti raghuvaṃśe mahākāvye prathamaḥ sarggaḥ || 1 || (fol. 9v2-3)

|| || iti raghuvaṃśe mahākāvye dvitīyaḥ sarggaḥ || 2 || (fol. 18r1-2)

|| 75 || ❁ || iti raghuvaṃśe mahākāvye kālidāsakṛtau āśramapadapraveśo nāma tṛtīyaḥ sarggaḥ || 3 || (fol. 26v6)

|| 4 || iti raghuvaṃśe mahākāvye kālidāsakṛtau digvijayo nāma caturthaḥ sarggaḥ || (fol. 35r5)

|| 76 || || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau svayaṃvarābhigamano nāma paṃcamaḥ sarggaḥ || 5 || (fol. 44v1-2)

|| 87 || ❁ || iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau svayaṃvaravarṇṇanā nāma ṣaṣṭha sarggaḥ || 6 || ❁ || (fol. 53v6)

|| 71 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau kanyālābho nāma saptamaḥ sarggaḥ || 7 || ❁ || (fol. 61r6)

|| 102 || iti śrīraghuvaṃśe mahākāvye ajapralāyo nāmāṣṭamaḥ sarggaḥ || 8 || (fol. 70r4)

|| 91 || ❁ || iti raghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau mṛgayāvihāro nāma navamaḥ sarggaḥ || 9 || (fol. 81r4)

|| 87 || iti śrīraghuvaṃśe mahāvye(!) śrīkālidāsakṛtau rāmāvatāro nāma daśamaḥ sarggaḥ || 10 || (fol. 88v2-3)

|| 93 || iti śrīraghuvaṃśe mahākāvye śrīkālidāsakṛtau paraśurāmavijayo nāmaikādaśaḥ sarggaḥ || 11 || ❁ || (fol. 98v3-4)

|| 108 || ❁ || iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau rāvaṇavadho nāma dvādaśaḥ sarggaḥ || 12 || (fol. 107v4)

|| 84 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau praveśapratyakṣepo(?) nāma trayodaśaḥ sarggaḥ || 13 || ❁ || (fol. 117v2-3)

|| 87 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau sītāparityāgo nāma caturddaśaḥ sarggaḥ || 14 || ❁ || (fol. 127v2-3)

|| 102 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau svarggārohaṇaṃ paṃcadaśaḥ sarggaḥ || 15 || ❁ || (fol. 136r4-5)

|| 88 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau kumudvatīlābho nāma ṣoḍaśaḥ sarggaḥ || 16 || ❁ || (fol. 146v1-2)

|| 81 || ❁ || iti śrīraghuvaṃśe mahākāvye śrīkālidāsakṛtau atithirājanītivarṇṇano nāma saptadaśaḥ sarggaḥ || 17 || ❁ || (fol. 153v3-4)

|| 54 || ❁ || iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau vaṃśānukramo nāmāṣṭādaśaḥ sarggaḥ || 18 || || (fol. 159v6-160r1)


End

gūḍham eṣu divaseṣu pārthivaḥ karmma sādhayati putrajanmane<ref>comment: putrotpannāya</ref> |
ity adarśitarujo sya mantriṇaḥ śaśvad ūcur aghasaṃkinīḥ<ref>comment: aghenābhe(!)śaṃkituṃ</ref> prajāḥ ||

sa tv anekavanitāsakho pi san pāvanīm anavalokya<ref>comment: na (dṛṣṭvā)</ref> santatiṃ<ref>comment: bālaṃ</ref>
vaidyayatnaparibhāvinaṃ<ref>comment: vaidyānāṃ yatna(!) dulīkartuṃ(!) śīlaṃ</ref> gadaṃ<ref>comment: rogaṃ</ref> prāpya dīpa iva vāyum atyagāt<ref>comment: mamāra</ref> ||

taṃ<ref>comment: agnivarṇṇaṃ</ref> gṛhopavana<ref>comment: gṛhavāṭikāyāṃ</ref> eva saṃgatāḥ<ref>comment: militāḥ</ref> paścimakratuvidā<ref>comment: mṛtayajñavidā</ref> purodhasā
rogaśāntim apadiśya mantriṇaḥ saṃbhṛte śikhini<ref>comment: agnau</ref> gūḍham<ref>comment: yathā</ref> ādadhuḥ ||

<references/>

taiḥ<ref>comment: tair mmantribhiḥ</ref> kṛtaprakṛtimukhyasaṃgrahair<ref>comment: kṛto mantriṇaḥ mukhyasaṃgraho yeṣāṃ</ref> āśu<ref>comment: śīghraṃ</ref> tasya sahadharmmacāriṇī<ref>comment: bhāryā</ref>
sādhu<ref>comment: niścayaṃ</ref>dṛṣṭi[[ṣṭa]]śubhagarbbhalakṣaṇā<ref>comment: sādhu yathā dṛ(ṣṭaṃ) śutena (ac: bhatena) garbhasya lakṣaṇā yasyā(!)</ref> pratyapadyata narādhipaśriyaṃ<ref>comment: rājalakṣmyaṃ</ref> ||

tasyās<ref>comment: sahadharmmacāriṇyāḥ</ref> tathāvidhanarendravipattiśokād uṣṇair vvilocanajalaiḥ<ref>comment: netrajalaiḥ</ref> prathamābhi(ta)ptaḥ |
nirvāpitaḥ kanakakumbhamukhojjhitena<ref>comment: tyaktena</ref> rājyābhiṣekapayasā śiśireṇa garbbhaḥ ||

taṃ bhāvāya<ref>comment: prasavāya</ref><ref name="ftn1">note by the first hand: bhūtyarthaṃ vā pāṭha</ref> prasavasamayākāṃkṣiṇīnāṃ<ref>comment: praśavasamaye ākāṃkṣituṃ śīlaṃ yāsāṃ</ref> prajānām
antarggūḍhaṃ<ref>comment: guptaṃ</ref> kṣitir<ref>comment: pṛthī(!)</ref> iva tato bījam uptaṃ dadhānā
maulaiḥ<ref>comment: pradhānaiḥ</ref> sārddhaṃ sthavirasacivair<ref>comment: vṛddhamantribhiḥ</ref> hemasiṃhāsanasthā
rājñī rājyaṃ vidhivad aśiṣad bharttur<ref>comment: rājñaḥ</ref> avyāhatājñā || 57 || ❁ || (fol. 165v6-166v4)

<references/>

Colophon

iti śrīraghuvaṃśe mahākāvye kaviśrīkālidāsakṛtau agnivarṇṇavarṇṇano nāmonaviṃśatis sarggaḥ samāptaḥ || 19 || ❁ || nepālavarṣe grahasiddhiśaila māsa site śrāvaṇike viśākhe | tithau dineśasya sute dine ca lilekha kāvyaṃ dvijarūpanāmā || (fol. 166v4-6)

Microfilm Details

Reel No. A 398/8

Date of Filming 10-10-1988

Used Copy Berlin

Type of Film negative

Remarks Retake on A 1347/1

Catalogued by AM

Date 11-04-2007


<references/>