A 399-19 Subhāṣitaratnakaraṇḍaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 399/19
Title: Subhāṣitaratnakaraṇḍaka
Dimensions: 28.6 x 7.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/297
Remarks:


Reel No. A 399-19

Inventory No. 71973

Title Pāramitāparikathā Subhāṣitaratnakaraṇḍaka

Subject Kāvya, Bauddha, Subhāṣita

Language Sanskrit

Reference SSP. p. 164, no. 31

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7.5 cm

Folios 18

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 3/297

Manuscript Features

Excerpts

Beginning

❖ oṃ namo buddhāya ||

mānuṣyaṃ samavāpya duskaraśatair labdhvā durāpaṃ kṣaṇaṃ

mṛtyau niṣpratikāradāruṇatare nityaṃ purasthāyini |

pātheyaṃ damadānasaṃyamamayaṃ yai(2)r na prabhūtaṃ kṛtaṃ

saṃsārogram anuprapātapatitāḥ prā(psya)nti duḥkhāni te ||

mānuṣyaṃ durllabhaṃ prāpya vidyutsaṃpātacaṃcalam |

bhavakṣaye matiḥ kāryyā bhavo(3)pakaraṇeṣu vā ||

manuṣyatvaṃ samāsādya vidyujjvālormmicaṃcalaṃ |

puṇyam evātra kurvīta yaśaś cintāmaṇir nṛṇāṃ || (fol. 1v1–3)

End

iti prajñākathā ||    ||

svargā[[pa]]vargagunaratnabhidhānabhūtā (!)

etāḥ ṣaḍ e[[va]] bhuvi pārami(4)tā narāṇāṃ |

jñātvā naraḥ svahitasādhanatatparaḥ syāt

kūryyāntakaḥ satatam āśu dṛdḥaṃ prayatnaṃ || (fol. 18v3–4)

Colophon

iti pāramitāparikathā śubhāsitaratna(6)karaṇḍake samāptā ||    ||

kṛtir ācāryyasurasya granthapramāna⟪sya⟫m asya śataṃ ||    ||

ye dharmā hetuprabhāvā (!) hetu (!) teṣāṃ tathāgato …(7) mahāśramaṇaḥ  ||    ||

śubham astu sarvadā ||    || sarvabhāvaikabhāvācchaḥ (!) sarvasatveṣu hitārthakaḥ |++++++-(fol. 18v4–7)

Microfilm Details

Reel No. A 399/19

Date of Filming 18-07-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure three.

Catalogued by MS

Date 15-06-2007