A 399-1 Sītārāmavivāhakāvya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 399/1
Title: Sītārāmavivāhakāvya
Dimensions: 26.9 x 11.8 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bhakti
Date:
Acc No.: NAK 1/463
Remarks:


Reel No. A 399-1

Inventory No. 65788

Title Sītārāmavivāhakāvya

Subject Bhakti

Language Sanskrit


Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.9 x 11.8cm

Folios 41

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sī. vī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/463

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

asti praśastākhilalolabhūṣā vibhūṣitadvādaśayojanaiṣā ||

viśuddhabhāvair viniviṣṭamadhyā virājamānā vibudhair ayodhyā || 1 ||


bhavaty ayodhyārijanair ayodhyā kalyāṇayadhyā(!)kaluṣair avādhyā ||

purī samānīyapuraṃdarasya bhūmau vidhātrā viniveśiteva | 2 |


End

svapne sākṣāt kṛto yaḥ prathamam upadiśan dakṣiṇāmūrttimaṃtraṃ ||

paścād ājñāpayan (ca) svamahimakalitaṃ paṃjaraṃ yaḥ paṭheti ||

tasyeśasya prasādād vimalamatir ayaṃ lakṣmaṇādhvaryudāraṃ

sītārāmasya hāṃraṃ(!) vyaracayad atulaṃ kāvyam etad vihāraṃ || 51 ||


(orgīṃkhaṃ)śavarddhanalakṣmanāyajvapraṇītakṛtivaryo ||

sītārāmavihāre dvādaśasargeṇaman(!) mahākāvye || 52 || ||


iti śrī(orgaṃṭi)śaṃkarasomayājitanūja(!)lakṣmaṇasomayājikṛtau

sītārāmavihāre mahākāvye yauvvarājyābhiṣeko nāma dvādaśas sargaḥ || 53 || ||

(fol. 41r4–6)


Microfilm Details

Reel No. A 399/1

Date of Filming 18-07-1972

Exposures 46

Used Copy Kathmandu

Type of Film negative

Remarks fol. 2 and fol. 4 have been microfilmed in reversed order.

Catalogued by AN

Date 23-06-2010