A 399-7 Subhāṣitaratnakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 399/7
Title: Subhāṣitaratnakoṣa
Dimensions: 27.8 x 12.1 cm x 78 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3431
Remarks: (Kavīndravacanasamuccaya); A 330/23


Reel No. A 399-7

Title Subhāṣitaratnakoṣa

Author Vidyākara

Subject Kāvya

Language Sanskrit

Reference SSP 6033

Manuscript Details

Script Devanagari

Material paper

State imcomplete, in good condition

Size 27.8 x 12.1 cm

Folios 78

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/3431

Manuscript Features

Fols. 1‒78 are preserved, that corresponds to the beginning up to 40.16 (1348) of Kosambi’s edition (see below).

Excerpts

«Beginning:»

oṃ namaḥ śrīdevyaiḥ(!) || namo nārāyaṇāya ||


nānākavīndravacanāni manoharāṇi

saṃkhyāvatāṃ paramakarṇa<ref>kaṇṭha in the edition</ref>vibhūṣaṇāni |

ākampakāni śirasaś ca mahākavīnāṃ

teṣāṃ samuccayam anargham ahaṃ vidhāsye ||


sugatavrajyā ||


ābāhūdgatamaṇḍalāgrarucayaḥ sannaddhavakṣaḥsthalāḥ

soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkkaṣāḥ |

ut(sṛ)ṣṭāmbaradṛṣṭavigrabharā yasya smarā(!)<ref> smarāgresarā is to be expected.</ref>

mārā māravadhūstanāś ca na dadhuḥ kṣobhaṃ sa vo vyāj jinaḥ ||

aśvaghosasya(!)

(fol. 1v1‒4)


«End:»

na sambandhopādhin dadhata iha dākṣiṇye(!)nidhayaḥ

prahṛṣṭaṃpramāṇaṃ(!) sa hi sahaja eṣām udayate |

ka ete saṃbaṃdhān malayamarutaś cūtataravo

yad enālattye(!) pratiparuradanaṃ(!) jarayati(!) ||


lokottaraṃ carittam arpayati ṣṭāṃ(!) pusaḥ(!) kulaṃ na hi nimittam udāttattāyāḥ ||

vātāpitāpanamunaḥ kalaśāt pra(sū)ti(!) lalāyitaṃ(!) pun(!) amuṣya samudrapānaṃ || (!)


sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaranāt

tṛ(ṣā)rttaḥ śāraṃgo viramati na khinn(!) api vapuṣi |

ajānānas tatvaṃ na sa mṛgayate ’nyāñ ca sarasīs(!)

abhūmau pratyāsā ma(!) hi phalati vighnaṃ ca kurute ||


kiṃ kūrmmasya bharavyathā na vapuṣi (kṣmā)ṃ na kṣipaty aṣa(!) yat

kiṃ svā(!) nāsti pariśramo dinaka(!)<ref>The rest (fols. 79ff.) is missing.</ref>

(fol. 78v6‒10)

<references/> <references/>

Microfilm Details

Reel No. A 399/7

Date of Filming 18-07-1972

Exposures 81

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 22-04-2013

Bibliography The Subhāṣitaratnakoṣa compiled by Vidyākara, edited by D.D. Kosambi and V.V. Gokhale, with an introduction by D.D. Kosambi, Cambridge, Massachusetts: Harvard University Press, 1957.