A 399-9 Nītiśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 399/9
Title: Nītiśataka
Dimensions: 25.3 x 8.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 1/1429
Remarks:


Reel No. A 399-9 Inventory No. 47981

Title Nītiśataka

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 9.0 cm

Folios 15

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1429

Manuscript Features

The folio number 6 has been mentioned double but text is not repeated.

Fol 1v is not in its proper place.

(4)|| ādyaṃ matsendranāthaṃ vividhamahāsiddhidaṃ kaṇṭakīndraṃ (!)

gorakṣaṃ kvaṃkaṇeśaṃ praṇatajanamahābhoganāthaṃ jalaṃ(5)dhraṃ |

bhogādhīśaṃ bhujaṃgaṃ gurum aruṇagiriṃ nātham avyājabaṃdhuṃ

nāthān etān navākhyān navavividhayutān siddhiyuktān namāmi || 1 ||

❖ namo bhavānyai ||

śambhuḥ svayaṃbhuharaya (!) hariṇeṅṣaṇānāṃ

yenākriṃyanta (!) satataṃ gṛhakarmadāsāḥ |

vācām agocaravicitrapavitratāya

tasmai namo bhagavate kusumāyudhāya || 1 ||

smitena bhāvena ca lajjayāpi ///

Excerpts

Beginning

atha nītiśatakam ārabhyate ||

dikkālādyanavacchinnānandacinmātramūrtaye |

svānubhūtyaikamānāya (!) (2) namaḥ śāntāya tejase  || 1 ||

boddhāro matsaragrastāḥ prabhavaḥ smayadūṣitāḥ |

abodhopahatāś cānye jī(3)rṇam aṅge subhāṣitaṃ || 2 ||

ajñaḥ sukham ārādhyaḥ

sukhataram ārādhyate viśeṣajñaḥ | 

jñānalavadurvvi(4)dagdhaṃ

brahmāpi naraṃ na rañjayati || 3 || (fol. 1r1–4)

End

kā prīti (!) śvānamārjjāre kā prītir avanīpatau | 

gaṇikābhiś ca kā prītiḥ [[kā prīti]r bha(7)kṣakaiḥ saha ||

āvāsaḥ kriyatāṃ śāṃge pāpavāriṇi vāriṇi |

stanadvaye staruṇyā (!) vā manohāriṇi hāriṇi ||

(14v1)vaṇe (!) raṇe śatrujalāgnimadhye

mahārṇave parvvatamastake vā |

suptaṃ prasuptaṃ viṣamasthitaṃ vā

rakṣanti pu(2)ṇyāni purā kṛtāni || 100 || (fol. 14r6-14v2)

Colophon

iti śrībhartṛhariyogīndraviracitāyāṃ subhāṣitaratnāvallyāṃ nīti(3)śatakaṃ saṃpūrṇaṃ ||   || iti karmmapradhānapaddhatiḥ || śloka 10 || sakhyā (!) || || (fol. 14v2-–3)

Microfilm Details

Reel No. A 399/9

Date of Filming 18-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 31-10-2005

Bibliography