A 4-1 Tathāgataguhyaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 4/1
Title: Tathāgataguhyaka
Dimensions: 40 x 11 cm x 102 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks: AN? I

Reel No. A 4/1

Inventory No. 77424

Title Guhyasamājatantra

Remarks alternative title: Tathāgataguhyaka

Author

Subject Bauddhatantra

Language Sanskrit

Text Features The Guhyasamājatantra is mixed with the Saṃpuṭodbhavatantra in this MS.

Manuscript Details

Script Newari

Material paper

State complete

Size 40 x 11 cm

Binding Hole

Folios 102

Lines per Folio 7

Foliation letters in the left margin and figures in the right

Illustrations one miniature on the first folio

Scribe Lakṣmῑdatta Vajrācārya

Date of Copying NS 972 māghakṛṣṇa 10 śanivāra

Place of Copying Cukramahāvihāra, Lalitapura

King Surendravikramaśāha

Donor Bhājuvῑra Śākya and brothers from Kāntipura

Place of Deposit NAK

Accession No. 5-79

Edited MS no

Manuscript Features

It is not a MTM as specified in the datadase, the second MS there is in fact microfilmed as A 4/2.

Excerpts

Beginning

❖ namaḥ śrῑvajrasatvāya ||    ||
evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavaja(!)yoṣidbhageṣu vijahāra || anabhilāpyānabhilāpyabuddhabodhisatvānāṃ madhye vajragarbham avalokya smitam akārṣῑt || samanantarasmite smin vajragarbha utthāyāsanād ekāṃgem (!) uttarāsaṃgaṃ kṛtvā dakṣiṇajānumaṃḍalaṃ pṛthivyā(!) pratiṣṭhāpya kṛtāñjalipuṭo bhūtvā bhagavantam etad avocat || (fol. 1v1–4)

Sub-colophons

iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje tantrarāje parārddhe abhidhānābhidheyabodhicittotpādādibhāvanāditatvaprakaraṇaṃ nāma prathamaḥ paṭalaḥ || (fol. 4r)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasyaguhyasamāje taṃtrarāje bodhicittāvatāraṃ nāma dvitῑyaḥ paṭalaḥ || (fol. 6r)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje tantrarāje tatvoddeśa(!) nāma tṛtῑyaḥ paṭalaḥ || (fol. 7r)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje saṃpuṭodbhavakalparājaḥ caturthaḥ paṭalaḥ || (fol. 9v)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje bodhicittābhiṣeko nāma paṃcamaḥ paṭalaḥ || (fol. 12r)
iti sarvatathāgatakāyavākcittavajrarahasyād(!) guhyasamāje prajñopāyārthabhāvanā ṣaṣṭhaḥ paṭalaḥ || (fol. 14r)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje dvitῑyaprakaraṇaṃ nāma saptamaḥ paṭalaḥ || (fol. 15v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje sarvatantranidānarahaṃsyaṃ(!) nāmāṣṭamaḥ paṭalaḥ || (fol. 18r)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje taṃtrarāje herukotpattir nāma navamaḥ paṭalaḥ || (fol. 19v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye taṃtrarāje saṃpuṭodbhavakalparājaṃ(!) nāma nāmāṣṭamaḥ paṭalaḥ || (fol. 25v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye taṃtrarāje guhyasamāje kaṭapūtanῑcihnamudrā nāma daśamaḥ paṭalaḥ || (fol. 26v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje taṃtrarāje cihnamudrāprakaraṇaṃ nāmaikādaśaḥ paṭalaḥ || (fol. 28rv)
iti śrῑsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje ḍākinῑsaṃketa(!) nāma dvādaśaḥ paṭalaḥ || (fol. 28v–29r)
iti melāpakasthānaṃ paṃcamasya prathamaṃ prakaraṇam || (fol. 29v)
iti sarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje taṃtrarāje skaṃdhāyatanaviśuddhir nāma dvādaśa(!) paṭala(!) || (fol. 32r)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje tatrarāje caryāliṃganaṃ nāma trayodaśaḥ paṭalaḥ || (fol. 34r)
iti śrῑsarvatathāgatakāyavākcittaguhyasamāje taṃtrarāje saṃpuṭodbhavacaryā nāma caturdaśaḥ paṭalaḥ || (fol. 36r)
iti śrῑsarvatathāgatakāyavākcittaguhyasamāje tantrarāje jyeṣṭhasya prathamaṃ prakaraṇaṃ nāma pañcardaśaḥ paṭalaḥ || (fol. 38v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)guhye mahātantre guhyasamāje ṣaṣṭhasya dvitῑyaprakaraṇaṃ ṣoḍaśaḥ paṭalaḥ || (fol. 42r)
iti śrῑsarvatathāgatakāyavākcittavajaguhyasamāje tantrarāje vasantatilakaṃ nāma saptādaśaḥ paṭalaḥ || (fol. 44v)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasyaguhyasamāje tantrarāje sarvajñānodayo nāmāṣṭādaśaḥ paṭalaḥ || (fol. 52r)
iti śrῑsarvatathāgatakāyavākcittavajrarahasyātirahasye guhyasamāje homanāvidhir nāmonaviṃśatipaṭalaḥ || (fol. 52r)
iti śrῑsarvatathāgatakāyavākcittaguhyavajā(!)tirahasye guhyasamāje sarvakarmaprasaracakrodayo nāma viṃśatitamaḥ paṭalaḥ || (fol. 61v)
iti śrῑsarvatathāgatakāyavākcittavajaguhyarahasyātirahasye guhyasamāje tantrarāje sarvakarmasādhanaṃ nāma ekaviṃśatitamaḥ paṭalaḥ || (fol. 69v)
iti mantrajāpabhāvanā nāma dvāviṃśatitamaḥ paṭalaḥ || (fol. 71v)
iti śrῑsarvatathāgatakāyavākcittaguhyātiguhye guhyasamāje tῑrthikajñānāpanayanaṃ nāma trayoviṃśatitamaḥ paṭalaḥ || (fol. 73v)
iti śrῑsarvatathāgatakāyavākcittaguhyarahasyātirahasye guhyasamāje sarvakriyāsamudaya(!) nāma caturviṃśatipaṭalaḥ || (fol. 75v)
iti sarvatathāgatotpattir nāma paṃcaviṃśatipaṭalaḥ || (fol. 76v)
iti balyupahāro nāma ṣaḍviṃśatipaṭalaḥ || (fol. 78r)
iti paṭapustakanirṇṇayaṃ nāma ṣaḍviṃśatipaṭalaḥ || (fol. 79r)
iti catuṣkriyātatvanā(!) nāma saptāviṃśatipaṭalaḥ || (fol. 80r)
iti ācāryamahāsādhanaṃ nāmāṣṭāviṃśatiḥ paṭalaḥ || (fol. 80v)
iti mahāsukhasiddhipūjāsatkāro nāma ūnatriṃśattamaḥ || (fol. 81r)
iti buddhamāyāvikurvītanāma triṃśatipaṭalaḥ || (fol. 81v)
iti śrῑsarvatathāgatakāyavākcittavaja(!)rahasyātirahasye guhyasamāje sarvatantranidānamahākalparāja (!) nāmekatiṃśattamaḥ (!) paṭalaḥ || (fol. 82v)
iti śrῑsarvatathāgatakāyavākcittavajaguhyātiguhyasamāje tantrarāje sarvakalpanidānatilakaṃ nāma samāptaṃ || (fol. 102r)

End

samāpto yaṃ guhyasamājo nāma tantrarājaḥ ||
ye dharmmā hetuprabhāvā hetu(!) teṣān tathāgataḥ hy avadat teṣāñ ca yo nirodha evamvādῑ mahāśramaṇaḥ ||    ||
svasti śrῑgirirājacakracūḍāmaṇinaranārāyaṇetyādi­vividhavirudāvalῑvirājamāna­mānonnatamahimaṇḍala­nepāleśvaranarapatisahasrasaṃsevyamāna­caraṇakamala­vividhayanda(!)nῑramaṇihemapadmarāgavaja(!)­vaidūryyamuktāratnasamūhasamaukṛta(!)­yakṣādhipavibhavavidyādharasahasrodgiyamāna­kῑrttisarvvāṅgasundara­śrῑmahārājādhirājaśrῑ 3 surendravikramasāhasamarajaṅmahāsamaravijayῑvῑjayarājyeḥ(!) ||    ||
deyadharmmo ʼyaṃ pravaramahāyānayāyina paramadhārmike(!) dharmmātmā śākyabhikṣubhājuvῑrapramukhādisagaṇānāṃ yad atra puṇya(!) tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṅgama(!) kṛtvā sakalasatvarāśῑnām anuttarajñānaphalaṃ prāptayontu(!) ||    ||
bhāṣā śubhaṃ saṃvat 972 miti māghamāse śuklapakṣe daśamyāṃ tithau kirttikā(!)prarohinῑnakṣatre śaniścaravāsare || (fol. 102rv)

Microfilm Details

Reel No. A 4/1

Date of Filming 26-07-70

Exposures 105

Slides information not available

Used Copy Berlin

Type of Film negative

Remarks The same MS is microfilmed incompletely in A 1-7.

Catalogued by DA

Date 2002