A 4-2 Guhyasamājatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 4/2
Title: Tathāgataguhyasamiti
Dimensions: 40 x 11 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.:
Remarks: AN? I

Reel No. A 4/2

Inventory No. 77426

Title Guhyasamājatantra

Remarks alternative title: Tathāgataguhyaka

Author

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 40 x 11 cm

Binding Hole

Folios 69

Lines per Folio 7

Foliation characters in the left and numerals in the right margin of the verso; Marginal Title: sūtraṃ, guhya

Illustrations 1

Place of Deposit NAK

Accession No. 5-79

Edited MS no

Manuscript Features

Excerpts

Beginning

❖ oṃ namo ratnatrayāya || oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||
viharati kanakādrau śākyasiṃho munῑndro
parimitasurasaṃghaiḥ sevyamāno janaughaiḥ
kuvalayadalanetro lakṣaṇair yuktagātraḥ
samabhavadhitaṭasthaḥ sarvaloke hitasthaḥ ||
ye devāḥ saṃti merau varakanakamaye mandire ye ca yakṣāḥ
pātāle ye bhujaṃgās phaṇimaṇikiraṇā dhvastasarvāṃdhakārā(!) ||
kailāse strῑvilāśaiḥ pramuditahṛdayā ye ca vidyādhareṃdrās
te mokśadvārabhūtaṃ munivaravacanaṃ śrotum āyāṃti sarve ||
āyāṃtāḥ śrotukāmā asurasuranarāḥ siddhagaṃdharvanāgāḥ
kuṃbhāṇḍāḥ kinnarendrā garuḍahariharāḥ śakrabrahmādidevāḥ
pūjā paṃcopacārās tribhuvananamitaṃ medinῑdurllabhaṃ yat
bhaktyāhaṃ vācayāmi praṇamitaśirasā tan mahāyānasūtra(!) ||
namo buddhāya| namo dharmāya || namaḥ saṃghāya || namaḥ śrῑkolāsyāyai ||
evaṃ mayā śrutam ekasmin samaye bhagavān… (1v)

Sub-colophon

iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje sarvatathāgatasamādhimaṇḍalādhiṣṭhānapaṭalaḥ prathamaḥ || (5v)
iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje bodhicittapaṭalo dvitῑyaḥ || (6v)
iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje vajavyūho(!) nāma samādhipaṭalas tṛtῑyaḥ || (7v)
iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje mahāguhyatantrarāje sarvatathāgatacittamaṇḍalakathana(!) nāma caturthaḥ paṭalaḥ || (8v)
iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje mahāguhyatantrarāje samantacaryyāgraṃ nāma paṃcamaḥ paṭalaḥ || (9v)
iti śrῑsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje tantrarāje kāyavākcittādhiṣṭhānaṃ nāma ṣaṣṭhaḥ paṭalaḥ || (11r)
iti sarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje tantrarāje mantracaryāgra(!) nāma saptamaḥ paṭalaḥ || (13r)
iti sarvatathāgatakāyavākcittarahasyād(!) guhyasamāje tantrarāje cittasamayaṃ nāmāṣṭamaḥ paṭalaḥ || (14r)
iti sarvatathāgatakāyavākcittarahasyād(!) guhyasamāje paramārthaśuddhatatvārthasamayo nāma navamaḥ paṭalaḥ || (15v)
iti sarvatathāgatakāyavākcittarahasyād(!) guhyasamāje sarvatathāgatahṛdayasaṃcodano nāma daśamaḥ paṭalaḥ || (17r)
iti śrῑsarvatathāgatakāyavākcittarahasyād(!) guhyasamāje sarvatathāgatamantrasamayatatvavidyāpuruṣottamaṃ nāma ekādaśaḥ paṭalaḥ || (19v)
iti śrῑsarvatathāgatakāyavākcittarahasyātirahasye guhyasamāje taṃtrarāje sarvavajrayogasamayasādhanāgrarirdeśaṃ(!) nāma dvādaśaḥ paṭalaḥ || (23r)
sarvatathāgatakāyavākcittarahasyāṅ(!) guhyasamāje sarvasamayavaja(!)vyūhatatvārthabhāvanāsambodhipaṭalas trayodaśaḥ || (30v)
iti sarvatathāgatakāyavākcittarahasyāṅ(!) guhyasamāje tantrarāje kāyavākcittādbhutamantrākarṣakarṣaṇavijṛmbhitarājo nāma samādhiś caturdaśaḥ paṭalaḥ || (37r)
iti sarvatathāgatakāyavākcittarahasyād(!) guhyasamāje sarvacittasamayasāravajrasaṃbhūtir nāma paṃcadaśaḥ paṭalaḥ || (44v)
iti sarvatathāgatakāyavākcittarahasyād(!) guhyasamāje sarvasiddhimaṇḍalavajābhisambodhir nāma ṣoḍaśaḥ paṭalaḥ || (50v)
idam avocad bhagavān sarvatathāgatakāyavākcittaguhyarahasyāc(!) chrῑguhyasamāje sarvatathāgatasamayasambaravajrādhiṣṭhānavajro nāma saptadaśaḥ paṭalaḥ || (60v)

End

idam uktās te sarvatathās(!) te ca bodhisatvā mahāsatvāḥ svakāyavākcittavajreṣu viharaṃtaṃ kāyavākcittavajrasya kāyavākcittavajreṇāvalambyam(!) bhūṣṇῑm(!) abhūvann iti ||     || (69r)

Colophon

iti sarvatathāgatakāyavākcittarahasyātirahasye śrῑguhyasamāje tantrarāje sarvaguhyanirdeśe vaja(!)jñānādhiṣṭhāno nāmāṣṭādaśaḥ paṭalaḥ ||     ||
śrῑguhyasamājatantrarājasya pūrvārddhakāyaḥ samāptaḥ ||     ||
ye dharmmā hetuprabhāvā(!) hetus teṣāṃ tathāgataḥ hy avadat
teṣāñ ca yo nirodha evamvādῑ mahāśravaṇaṃ(!) || śubhaṃ (69r)

Microfilm Details

Reel No. A 4/2

Date of Filming 24-07-70

Exposures 70

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 2002