A 4-4 Kālānalatantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 4/4
Title: kālānalatantra
Dimensions: 37 x 12 cm x folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/266
Remarks:

Reel No. A 4-4

Inventory No. 47559

Title Kālānalatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete but damaged

Size 37 x 12 cm

Folios 71

Lines per Folio 9-10

Foliation figures in right margin (fol. in both margins in the beginning) of verso. Foliations in two margins do not match; Marginal Title: kalā=nala

Date of Copying NS 857 māghaśudi 9

Place of Deposit NAK

Accession No. 3-266

Used for edition No

Manuscript Features

It is a single text written with different hands. Folios 2-3 and 5-6 are damaged.

Excerpts

Beginning

oṃ namaḥś(!) caṇḍakāpālinyai ||

gate kṛtayugasyārddhe bhagavān nīlalohitaḥ ||

nāradāyāvadat pṛṣṭas tantraṃ kālānalaṃ purā ||

śāṇḍilyāya sa covāca devalāyāsitāya ca |

merupṛṣṭe (!) sukhāsīnān etān āṅgirasaḥ kaviḥ ||

abhyājagāma samvartto jijñāsus tantram uttamaṃ |

kālānalāhvayaṃ gopyaṃ yāmalād uddhṛtaṃ hi yat || (fol. 1v)

Sub-Colophons

iti śrīnīlalohitīyakālānalatantre prathamaḥ paṭalaḥ || (fol. 2v)

iti nīlalohitīye kālānalatantre bījakathanaṃ nāma dvitīyaḥ paṭalaḥ || (fol. 7v)

[[iti nīlalohitīye kālānalatantre kūṭakathanaṃ nāma tṛtīyaaḥ paṭalaḥ ||]] (fol. 10r)

[[iti śrīnailalohitīye kālānalatantre navākṣarādisahaśrākṣarīparyyantamantroddhārakathanaṃ nāma caturthaḥ paṭalaḥ ||]] (fol. 14v)

iti nailalohitīye kālānalatantre dīkṣākālakathanaṃ nāma pañcamaḥ paṭalaḥ || (fol. 16v)

iti nailalohitīye śrīkālānalatantre cakrakathanaṃ nāma ṣaṣṭhaḥ paṭalaḥ || (fol. 18v)

iti nailalohitīye kālānalatantre dīkṣāprakaraṇe sarvvatobhadramaṇḍalakathanaṃ nāma saptameḥ(!) paṭalaḥ || (fol. 21r)

iti śrīkālānalatantre nailalohitīye dīkṣāprakaraṇe sarvvatobhadramaṇḍalapūjākathanaṃ nāma aṣṭamaḥ paṭalaḥ || (fol. 23r)

iti śrīnīlalohitīye kālānalatantre kalāvatidīkṣāvidhikathanaṃ nāma navamaḥ paṭalaḥ || (fol. 25v)

iti śrīnailalohitīye kālānalatantre pūrvvāhnakṛtyakathanan nāma daśama(!) paṭala(!) || (fol. 26v)

iti śrīnailalohitīye kālānalatantre vibhūtidhāraṇaṃn nāma ekādaśaḥ paṭalaḥ || (fol. 29r)

iti nailalohitīye kālānalatantre nityapūjāyāṃ dvādaśattamaḥ (!) paṭalaḥ || (fol. 32r)

iti nailalohitīye śrīkālānalatantre nityapūjāprakaraṇe trayodaśatamaḥ paṭalaḥ || (fol. 34r)

iti nailalohitīye kālānalatantre nityapūjāprakaraṇe kāmaratinyāsakathanan nāma caturddaśatamaḥ paṭalaḥ || (fol. 35v)

iti nailalohitīye śrīkālānalatantre pūjāprakaraṇe nyāsakathane tripurānyāsakathanan nāma pañcadaśatamaḥ paṭalaḥ || (fol. 36v)

iti nailalohitīye kālānalatantre pūjāprakaraṇe nyāsakathanan nāma ṣoḍaśatamaḥ paṭalaḥ || (fol. 37v)

iti nailalohitīye kālānalatantre pūjāprakaraṇe nyāsakathanaṃ nāma saptadaśatamaḥ paṭalaḥ || (fol. 38v)

iti nailalohitīye śrīkālānalatantre pūjāprakaraṇe ṣoḍhānyāsakathanaṃ nāma aṣṭādaśattamaḥ (!) paṭalaḥ || (fol. 39v)

iti nailalohitīye kālānalatantre nityārccanakathanaṃ unaviṃśatitamaḥ paṭalaḥ || (fol. 43v)

iti nailalohitīye kālānalatantre upacārakathanaṃ nāma viṃśatitamaḥ paṭalaḥ || (fol. 45v)

iti nīlalohitīye śrīkālānalatantre mālāvidhikathanaṃ nāmaikaviṃśatitamaḥ paṭalaḥ || (fol. 47v)

≪iti śrīnīlalohitīye śrīkālānalatantre ayutākṣarī-uddhārakathanaṃ nāma dvāviṃśatitamaḥ paṭalaḥ || || saṃmvat (!) 857 māghaśudi 9 coyā dina || || śubham astu ||≫ (fol. 52r)

iti śrīnailalohitīye śrīkālanalatantre śrīsiddhilakṣmyayutākṣaroddhārakathanaṃ nāma dvāviṃśaṃtitamaḥ paṭalaḥ || (fol. 62v)

iti śrīnailalohitīye kālanalatantre nityapūjāvidhāne mṛtakalākhyaṃ<ref name="ftn1">Read: ’mṛtakalākhyaṃ</ref> stotraṃ nāma trayoviṃśaṃtitamaḥ paṭalaḥ || (fol. 64v)

iti śrīnailalohitīye kālanalatantre viśvamohanakavacakathanaṃ nāma caturviṃśatitamaḥ paṭalaḥ || (fol. 66v)

End

yaśasvī satkavir dhīmān sanmaṃtrī kokilasvaraḥ ||

jalasūryyenduvāyūnāṃ staṃbhako rājavallabhaḥ ||

bahuputragajāśvānām īśvaro dhārmmika[[ḥ]] kṛtī ||

sarvvavatā (!) sa mānyaḥ sadhano na ca dhanādhipaḥ ||

bahu kiṃ kathyate tasya paṭhata stavam uttamaṃ ||

na kiṃ cid durllabhaṃ loke yad yan manasi kalpitaṃ ||

aśraddhayā śraddhayā vā śṛṇuyād athavā paṭhet ||

durggādurggaśataṃ tīrtvā prāpnuyān mokṣam uttamaṃ || (fol. 71r2–5)

Colophon

iti śrīnailalohitīye kālanalatantre śrīsiddhilakṣmyā(!) sahasranāmastotrakathanaṃ nāma paṃviṃśatitamaḥ paṭalaḥ samāptaḥ || (fol. 71r5–6)

Microfilm Details

Reel No. A 4/4

Date of Filming 24-08-70

Exposures 75

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002


<references/>