A 40-12 (Uttaraṣaṭkaṭīkā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 40/12
Title: Kubjikāmata
Dimensions: 32.5 x 5 cm x 22 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/767
Remarks:


Reel No. A 40-12

Inventory No. 35980

Title [Uttaraṣaṭkaṭīkā]

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5 cm

Binding Hole 1, centre-left

Folios 22

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Tejādīta

Date of Copying NS 207 śrāvaṇakṛṣṇa 10 śukradina

Place of Copying Yupaṭola, Pannugaviṣaya

King Mahāsāmanta Raphasadīva

Donor Phulananāyaka

Place of Deposit NAK

Accession No. 4-767

Manuscript Features

As written on fol. 1r, this MS should have the Uttaraṣaṭka together with a commentary. Indeed it gives the commentary alone. The first verse of the mūla found in full in the beginning probably was the cause of confusion. At the end of the MS are found the first folio of one another Uttaraṣaṭka MS, and again the first folio of a MS of the same ṭīkā. The beginning verse is certainly of the Uttaraṣaṭka but the colophon claims it as the 32nd paṭala of the Kubjikāmata.

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

vidyutpuṃjanibhā(!) namāmi satataṃ prāgbhārasūkṣmā girā
mūrttyā bhagnamṛṇālataṃtunilayā nirbhidya liṅgatrayaṃ |
prāghūrddhvañ(!) ca visargabhāgamakulaṃ pīyūṣadhārārasa(ṃ)
pītvā vidrutavidrumadravamayīṃ śaktiṃ parāṃ kaulikī(!) || ○ ||
vidyutpuṃjanibhāṃ namāmītyādi || śaktin namāmīti saṃbandhaḥ |
kiṃ bhūtāṃ śaktiṃ vidyutpuṃjanibhām iti | (fol. 1v1–3)

End

ādimena tu sā luptā | madhyamena tu kīlitā ||
antimena tu sācchinnā | tena sāṃ neva sidhyati ||
hrasvadīrghakrameṇaiva plutāṃtena varānane |
evam uccāraye(!) bhadre | trailokyam api sādhayet ||
maṃtroccāraṇaprayogaṃ || upadesatvā(!) prapaṃccita mayā ||
śāstrārtham eva jñātavyaṃ || ○ || (fol. 21v4–5)

Colophon

iti śrīkubjikāmate dvādasasahasrikā tṛpurāyoga dvātriṃśatipaṭalaḥ samāptaḥ || ❁ || subha śrīmahālakṣmī māṃgalyaṃ || ❁ ||

samvat ā 7 śrāvanakṛṣṇadasaṃmyāṃ sukradine | śṛīpannugaviṣayādhipatiśrīmahāsāmantaraphasadīvavijayarājeḥ | yupaṭolakādhivāsino | śrīkulaputra⟪sya⟫phulananāyakasya pustaka ddarmārthena li[khi]taḥ naiṣṭikatejādītalikhita || uddakānalacorebhyo mūśikānyaṃ tathaiva ca rakhitavyaṃ pra +++ mahākaṣṭe⟪|⟫na likhitam iti || ❁ || śubha śrīmahālakṣmī māṃgalyaṃ || (fol. 22r1–5)

Microfilm Details

Reel No. A 40/13

Date of Filming 27-09-70

Exposures 8

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-08-2004