A 40-14 *Kriyātantroktapārājikādi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/14
Title: *Kriyātantroktapārājikādi
Dimensions: 31.5 x 4.5 cm x 2 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 40-14 Inventory No. 35521

Title *Kriyātantroktapārājikādi

Subject Bauddhatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 31.5 x 4.5 cm

Binding Hole 1, centre-left

Folios 2 (4–5)

Lines per Folio 5

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-8032

Used for Edition no/yes

Manuscript Features

The available folios are 4 and 5. The verso side of the 5th folios is badly rubbed.

Excerpts

Beginning

❖ karmmācāryasya || ○ || vīhārādidevapratiṣṭhālakṣāhutiyantradevapratiṣṭhādevatā-bhiṣekanirvvānāśrayamaṃgalabhisecanavastraṃ pradhānācāryasya | guror eva || grahamātṛkāyāgasahasrāvarttā〇diṣu yantreṣu jyotiṣācāryasya | gadamuktavyādivraṇamupasamanasnānavastraṃ bhiṣagācāryasya | śeṣaṃ pāramparyānukramato bodhavyāḥ || iti kriyātaṃtroktavibhāganirddeśaḥ || ○ ||

(fol. 4r1–3)

vibhavānurūpato daṃḍitena mahāpātakānām api laghutvaṃ bhavet || parimocanasamaye | guruṇā himaṃ kartavyaṃ || tato sarvvasaṃghācāryādyanumatenājñayā ca | upādhyāyasvavargottamena pañcagavyapradānaṃ śeṣaṃ yathānurūpato jñeyāḥ || ○ || (fol. 5r1–2)

End

karmmakārakarmmā(cārya bhavet || iti pra〇vibhāgaḥ || ○ || kriyātantrokam iti ||

(fol. 5v3)

Microfilm Details

Reel No. A 40/9

Date of Filming 25-09-70

Exposures 4

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 03-11-2004

Bibliography