A 40-15 Kulālikāmnāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/15
Title: Kulālikāmnāya
Dimensions: 34 x 6 cm x 195 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 416
Acc No.: NAK 5/875
Remarks:


Reel No. A 40-15 Inventory No. 36465

Title Kulālikāmnāyatantra

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34 x 6 cm

Binding Hole 1, centre-left

Folios 195

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Somadatta

Date of Copying NS 416 caitraśukla 2

Place of Copying Yoyakāgṛha

King Anantamalla

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-875

Used for Edition Goudriaan and Schoterman 1988

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || oṃ śrīṃ guruvīrapādukebhyo namaḥ ||

saṃvarttāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā |

sasṛkṣānyac catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkam |

catvāraḥ pañcako nyaḥ punar api caturas ta〇tvato maṇḍalesaṃ

sasṛṣṭaṃ(!) yena tasmai namatha guru〇vara(!) bhairavaṃ śrīkujesam ||

śrīmaddhimavataḥ pṛṣṭhe tṛkūṭaśikharāntarāḥ |

santānapuramadhyastha anekā〇kārarūpinam ||

tryaśram vai triprakāraṃ tu triśakti〇triguṇojvalam |

candrasūryakṛtālokaṃ vahnidedīpyavarccasam ||

trisandhyāveṣṭitaṃ divyaṃ prākāratripa〇thānvitaṃ |

dvārapālatrayopetaṃ trikapāṭārgalā〇nvitaṃ ||

anekaratnasandīptam adyāna(!)vanamaṇḍitaṃ |

vasantaguṇasampannaṃ satatānandapūritam |

santānabhuvanan divyan divyādivya(!) nisevitaṃ | (fol. 1v1–5)

End

jāṅgalaṃ devadāruñ ca kṣmā vai khaḍgodbhava(!) smṛtam |

tailaṃ vasā tathā snehaṃ kaṭutailaṃ tu tīkṣṇakaṃ |

turuṣṭaṃ ṣihlakaṃ proktaṃ kapālapuṭamadhyagaṃ ||

laśunaṃ nāsikāvasthaṃ tac ca hiṅgu prakīrttitaṃ |

gajaś caiva ca kuṣmāṇḍaṃ palaṇḍuñ ca viseṣataḥ ||

paryuṣitācchālyatagaruṃ pippalyaḥ kṛṣṇataṇḍulā |

kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtam ||

sāmarthaṅgavidānāñ ca iti pūjā prakīrtitā |

siddhidravyaṃ samākhyātaṃ prasagād(!) yoginīkule ||

nānena rahitā siddhir bhuktimuktir na vidyate |

nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtaṃ || ○ || (fol. 113v2–114r1)

Colophon

iti kulālikāmnāye śrīkubjikāmate samasta[sa]dbhāvabodhakanirddeso nāma pañcaviṃsatipaṭalaḥ || || iti caturviṃsatisāhasre sārāt sāraṃtaraṃ(!) śrīkubjikāmnāye śrīuḍiyāpīṭhavinirgataṃ pañcaviṃśapaṭalaḥ | sārddha trīṇi sahasraḥ śrīmataparisamāptilikhitam || ○ ||

ye śrīmatamārgam apratipadi prayacchanti ye mama prati teṣāṃ mahābhairavīgaṇaṃ guṇā prayacchanti mahojasāntam || ○ ||

rājādhirājaparameśvaraparamabhaṭṭārikamahārājādhirājaḥ śrīśrīanantamalladevasya vijarājye|| yoyakāgrahādhivāsinā || devajña| jotasomadattasya likhitam iti ||

śriyo ’stu samvat 416 caitraśukladittīyāyāṃ titho || || ❁ || || (fol. 194v4–195v2)

Microfilm Details

Reel No. A 40/15

Date of Filming 27-09-70

Exposures 210

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 04-08-2004

Bibliography

GOUDRIAAN, Teun and SCHOTERMAN, Jan A. 1988The Kubjikāmatatantra. Kulālikāmnāya Version. Critical edition. Orientalia Rheno-Traiectina, XXX.