A 40-17 Kulālikāmnāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/17
Title: Kulālikāmnāya
Dimensions: 32.5 x 6 cm x 104 folios
Material: palm-leaf
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/36
Remarks:


Reel No. A 40-17 Inventory No. 36450

Title Kulālikāmnāyatantra

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete

Size 32.5 x 6 cm

Binding Hole 1, centre-left

Folios 104

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-36

Used for Edition Goudriān and Schoterman 1988

Manuscript Features

Missing fols. are 1, 16–17, 27, 37, 98 and 101.

Excerpts

Beginning

(kiñcit kālam apekṣayā |

tiṣṭhate bhairavi)śāno maunam ādāya niścalaḥ |

tatra devagaṇāḥ sarvve (saki)///

+tvā (brūte) kalakalaṃ ko bhavān kim ihāgataḥ |

i〇tthaṃ giri(!) prasannātmā gacchāmo nveṣaṇaṃ prati |

yāvat sa paśyaty asau tatsthaṃ śivajñānāvalokanāt |

(tāvat pa)++ śriinātham āgataṃ tu mamāśramaṃ |

gatas tūrṇaṃ prayatnena〇 yatrāste bhagavān prabhuḥ |

sakuṭumba stutiṃ divyāṃ himavān samuvāca ha |

adya me saphalaṃ janma adya me ++lā kriyā |

adya me saphalaṃ sthānaṃ jīvitaṃ saphalaṃ〇 mama |

adya dhanya kṛtārtho ham adya me saphalā gatiḥ |

adya me saphalaṃ sarvvaṃ trailokyaṃ sacarācaram |

ya++ bhavadaṃhribhyām aṃkitaṃ tu śiro mama |

tena vikhyātasatkīrti bhaviṣyāmi jagattraye | (fol. 1v1–5)

End

satyaṃ satyaṃ punaḥ sa+ +++daṃ yadādhvare |

kṛtanyāsaḥ patet padbhyāṃ yasyāsau〇 mriyate dhruvam |

guros tu na patet pāde yāvedaṃ dehasaṃsthitam |

vyādhiduḥkhaṃ bhavet tasya yady ākrośen mriye+ + |

jñāte sati na kartavyaṃ yāvad gurukule vaśet |

gu〇ruhānikṛte śiṣyo na nandaty avasaṃ priye |

ajñāniṣṭho guruaśreṣṭhaḥ kramajñoghaviśāradaḥ |

svādhikārī tu nānyo vai vācājyeṣṭho ’bhivādayet |

pūrvasi〇ddheṣu liṅgeṣu asiddhapratimāśrayaḥ |

kṛtanyāsaḥ pa⟪de⟫tet pādau sphuṭaṃty āśu na saṃśayaḥ |

sadā pravarttate yas tu nyāsaṃ dehasya bhāvini |

anuṣṭhānād ṛte tasya ūrdhvenotkraṇaṃ(!) bhavet |

triḥkālanyāsayogena ardharātre tathā punaḥ |

anekavidhinā kālaṃ kṣapayaṃ (fol. 107v1–5)

Microfilm Details

Reel No. A 40/17

Date of Filming 27-09-70

Exposures 101

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 04-11-2004

Bibliography

GOUDRIĀN, Teun and SCHOTERMAN, Jan A. 1988The Kubjikāmatatantra. Kulālikāmnāya Version. Critical edition. Orientalia Rheno-Traiectina, XXX.