A 40-18 Kulālikāmnāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/18
Title: Kulālikāmnāya
Dimensions: 29.8 x 6.2 cm x 97 folios
Material: paper?
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/878
Remarks: = A 995/2


Reel No. A 40-18 Inventory No. 36468

Title Kulālikāmnāyatantra

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.8 x 6.2 cm

Binding Hole 1, centre-left

Folios 97

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-878

Used for Edition Goudriān and Schoterman 1988

Manuscript Features

Available fols. are 1–48, 50–68, 78–79, 85, 91–94, 96–111, and 113–118.

It has wooden covers.

Excerpts

Beginning

❖ oṃ śrīsiddhayoginībhyo namaḥ ||

samvarttāmaṇḍalānte kramapathanihitānandaśaktiḥ subhīmā

sṛksikṣānyac catuṣkaṃ akulakulagataṃ pañcakaṃ cānyaṣaṭkam |

catvāraḥ pañcako nyaḥ punar api caturas tatvato maṇḍalesaṃ

saṃsṛṣṭaṃ yena tasmai〇 namatha guruvaraṃ bhairavaṃ śrīkujesam ||

śrīmaddhimavataḥ pṛṣṭhe tṛkūṭaśikharānunaṃ |

santānapuramadhyastham anekākārarūpinam |

tryaśram vai triḥprakāraṃ tu triśaktitrigu〇ṇojjvalam |

candrasūryakṛtālokaṃ vahnidedīpyavarccasam |

trisandhyāveṣṭitaṃ divyaṃ prākāratripathānvitaṃ |

dvārapālatrayopetaṃ trikapāṭārggalānvitaṃ |

anekaratnasandī〇ptam udyānavanamaṇḍitaṃ |

vasantaguṇasampannaṃ satatānandapūritam |

santānabhuvanan divyan divyādivyair nniṣevitaṃ |

tatrasthaṃ bhuvaneśānaṃ vyaktāvyaktaṃ sanātanaṃ |

kāryakāraṇabhā〇vena kiñcitkālam upekṣayā |

tiṣṭhate bhairavīśāno maunam ādāya niścalaṃ | (fol. 1v1–5)

End

āgame pūjite sa〇rvvaṃ pūjitaṃ jñānasāgaram |

yenedaṃ pustakaṃ devyāḥ pūrvvoktaṃ yan mayā tava |

anyat tat paramopāyaṃ siddhiparyāyaśāsane |

divyasiddhipradātāraṃ divyabhāṣāvibhūṣitam |

kusumaṃ ca rajo〇 raktaṃ rathya śivakusumbhakam |

taḍid amṛtamadhuraṃ kṣatajodbhavanetrajam |

kādambarī prasannā ca pariśur mmadirā surā |

vāmāmṛtam aliś caiva somapānaṃ madālasī |

dhārāmṛtaśivā〇mbuñ ca rativiṣṇuvaruṇodbhavaṃ |

varcco brahmā dvijanmā ca sarojaḥ kamalāsanaḥ |

bakapuṣpaṃ kaṇākhyaṃ ca liṅgodbhavakamalan athā |

kuṇḍagolodbhavaṃ śukraṃ śaśiś caiva sitaṃ madhu |

kaṭa〇māṃsaṃ palaṃ kravyaṃ piṣitaṃ phalguṣāmiṣam |

jāṅgalaṃ devadāruñ ca kṣmākhyaṃ khaḍgodbhavaṃ smṛtam |

tailam vasā tathā〇 snehaṃ kaṭutailan tu tīvrakaṃ |

turuṣkaṃ ṣihlakaṃ proktaṃ kapālapuṭamadhyagaṃ |

laśunaṃ nāsikāvasthaṃ tac ca hiṅgu prakīrttitaṃ |

gajaś caiva ca kuṣmāṇḍaṃ palāṇḍuñ ca viseṣataḥ |

paryuṣitācchālīta (fol. 118v3–7)

Microfilm Details

Reel No. A 40/18

Date of Filming 27-09-70

Exposures 101

Used Copy Berlin

Type of Film negative

Remarks = A 995/2

Catalogued by DA

Date 04-08-2004

Bibliography

GOUDRIĀN, Teun and SCHOTERMAN, Jan A. 1988The Kubjikāmatatantra. Kulālikāmnāya Version. Critical edition. Orientalia Rheno-Traiectina, XXX.