A 40-19 Guhyasiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 40/19
Title: Guhyasiddhi
Dimensions: 31.5 x 4 cm x 59 folios
Material: palm-leaf
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries; Tantra
Date: NS 514
Acc No.: NAK 1/1692
Remarks:


Reel No. A 40-19 Inventory No. 43086

Title Guhyasiddhi

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material palm-leaf

State complete

Size 31.5 x 4 cm

Binding Hole 1, centre-left

Folios 59

Lines per Folio 4

Foliation figures in the left margin of the verso

Date of Copying NS 514 durāṣāḍhaśukla 5/6 śani

Place of Copying Bhaktagrāma

King Jayasthitimalla

Donor Jogarāma

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1692

Manuscript Features

Excerpts

Beginning

❖ nama śrīmahābhairavāya |

ādivarggakramāntasthaṃ yugasiddhacatuṣṭayaṃ |

āṣṭāṣṭakakramāyātaṃ tam vande kulanāyakaṃ |

śrīśrīpīṭhe mayāntastha madyapīthe pari〇sthitaḥ |

anantacakram ārūḍhā sarvvavarṇṇavibhūṣitaṃ |

yoginīvṛndasaṃghuṣṭaṃ ānandamayam īśvaraṃ |

saraṇaṃ bhairavaṃ pādaṃ namāmi kulanāya[[kaṃ]] |

devy uvāca ||

guhyasiddhikraman deva samayācāralakṣaṇaṃ |

sabāhyābhyaṃtarā brūhi nātha sarvvajatpate(!) || (fol. 1v1–4)

End

kāśyaṃ sāntikara proktaṃ mṛṇmayaṃ puṣṭi〇vradha⟪ṃ⟫naṃ |

carukaṃ siddhitaṃ proktaṃ dīpo jñānapradāyakaṃ |

pānāt padapadaṃ proktaṃ pataṃ koliketi ya uttamaḥ ||

nābhikuṇḍalacetanyaātmathā〇panaśā śruvā |

dhramādhrama havīṃ kṛtvā akṣavṛttiṃ juhoma svāhāḥ ||

ekayā [[tan na kartta]]vya yadi sākṣāt kuleśvaraḥ |

mantrāḥ | parāṅmukhā yānti cāpadaṃ ca pade pa〇de ||

iha loke ca dāridryaṃ mṛte ca paśutāṃ nayetaṃ || ○ || (fol. 58v1–3)

Colophon

samvat 514 durāṣāḍhamā[[se]] śuklapaṣe, pañcamīya, khaṣṭyāyā tithau, parīghajoge, śa〇nyaścaravāsare, kraṭrāsthate śavitṛ, śiharāśipra, kanyarāsakṣe caṃdramaśiḥ || śrīśrī bhaktagrāme, śrīśrījayathitīrā〇jamaladevasya vijayarājo, śrībhogeśvarakuṭuṃbajakramācārjyaliṣitā ⟪bhāju⟫ jogarāmabhāsya, || śrīśrī gṛhyaśiddhisā〇stra śamāptaḥ || śravajagatra śukhī bhavantuḥ śabhaḥ ⟨⟨stuḥ⟩⟩ mastuḥ srarvvadā ||| (fols. 58v3–59r2)

Microfilm Details

Reel No. A 40/19

Date of Filming 27-09-70

Exposures 63

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 04-11-2004

Bibliography