A 40-3 Kiraṇatantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 40/3
Title: Kiraṇatantra
Dimensions: 31 x 4.5 cm x 88 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 44
Acc No.: NAK 5/893
Remarks:


Reel No. A 40-3

Inventory No. 26570

Title Kiraṇatantra

Remarks Alternative title: Kiraṇāgama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Old Newari

Material palm-leaf

State incomplete

Size 31 x 4.5 cm

Binding Hole 2

Folios 88

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 44 jyeṣṭha (924 CE?)

Place of Copying Bhaktapura

Donor Udayapālasoma

Place of Deposit NAK

Accession No. 5-893

Used for Edition Goodall 1998

Manuscript Features

The manuscript begins with the 13th folio, but five out of the first 12 folios are found filmed at the end. It also has a table of contents in two folios written in a later hand, and is named kiraṇatantrasya paṭalaparipāṭikā.

Excerpts

Beginning

tatrāpi śaktim aatmīyā(!) mantrāḥ prakhyāpayanti hi |

〇 tena viṃdyās(!) tu te proktā mantrās tarkaparair api |

sarvva〇jñā nityarūpās tu icchārūpavidhāyinaḥ |

garuḍa uvāca |

nityatvaṃ yadi mantrāṇāṃ rūpabhedaḥ〇 kathaṃ punaḥ |

rūpabhedo yadā teṣām anityatvaṃ pra〇sajyate |

bhagavān uvāca |

kāmadās te tathaivoktā rucirūpāṇukāriṇaḥ |

yādṛśā sādha〇kasyecchā tathātmānaṃ prakurvati | (fol. 13r1–3)

End

homas tṛmadhunāktānāṃ tilānām ayutasya tu |

dhyāyet tāṃ satataṃ śuklāṃ sarvābharaṇabhūṣitām ||

varadābhayahastāṃ tāṃ mālāpuṣpakasaṃyutām |

iyaṃ vāgīśvarī śaktiḥ sarvajñatvaprakāśikā |

bhogadā mokṣadā śuddhā sarvamantrālayā parā |

dhyātvā japati nityaṃ yas tena mantrākhilā khaga |

dhyātvā japtvā bhavanty atra nātra kāryā vicāraṇā |

evaṃ samāsataḥ prokto mātṛkāyāḥ kratur varaḥ |

bṛhattantrodadheḥ sārāt sārāt sārāmṛtaṃ yathā |

uddhṛtaṃ śubhadaṃ śubhraṃ kiraṇaṃ nāma nāmataḥ | (fol. 98v4–99r1)

Colophon

iti kiraṇākhye mahātantre catuḥṣaṣṭiḥ paṭalaḥ || ○ || ślokā 21 ||

samāptañ cedaṃ kiraṇākhyaṃ mahātantraṃ saptatyadhikadvisahasram iti || ○ ||

samvat 44 jeśṭhamāse likhitam idam iti || ❁ || <ref name="ftn1">The rest is written with a different hand. </ref>śubham astu || śrībhaktapurādhivāsino bhaṭṭapaṇḍitācāryaśrīudayapālasomasya pustakam idaṃ || ❁ || granthapramāṇa sahasra 2 śata 7 (fol. 99r1–4)

Microfilm Details

Reel No. A 40/3

Date of Filming 28-09-70

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 29-07-2004

Bibliography

Goodall, Domonic 1998


<references/>