A 400-15 Śṛṅgāratilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 400/15
Title: Śṛṅgāratilaka
Dimensions: 26.2 x 9.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2519
Remarks:


Reel No. A 400-15

Title Śṛṅgāratilaka

Subject Kāvya

Language Sanskrit

Reference SSP 5594

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 26.2 x 9.8 cm

Folios 3

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śṛ. ra and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/2519

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha śṛṅgāratīlakaṃ (!) ||


bāhū dvau ca mṛṇālam āsyakamalaṃ lāvanyalīlājalaṃ

śreṇī(!) tīrthaśilā ca netrasapharaṃ dhammillaśaivālakaṃ

kāntāyā stanacakravākayugalaṃ kandarpavāṇānalair

dagdhānām avagāhanāya vidhinā ramyaṃ saro nismitaṃ || 1 ||


āyātā madhuyāminī yadi punar nāyāta eva prabhuḥ ||

prāṇā yāntu vibhāvasau yadi punar janmagrahaṃ prārthaye

vyādhaḥ kokilabandhane vidhuparidhvase ca rāhugrahaḥ

kaṃndarpe(!) hara(ne)tradīdhitir iyaṃ prāṇeśvare manmathaḥ || 2 ||

(Fol. 1v1‒5)


End

api manmathacūtamañjari priye śravaṇāyatalocane ||

apahṛtyamanaḥ kva yāsi me kim arājakam atra rājate || 20


kopasvayā hṛdi kṛto mayi paṅkajākṣi

so ’stu priyaṃ tava kim atra vidheyam anyat ||

āśleṣam arpaya madarpitapūrvvam uccair

uccaiḥ samurpaya(!) madarpitacumbanañ ca || 21 || || (Fol. 3v3‒5)


Colophon

iti kālidāsakṛtaṃ śṛṅgāratilakaṃ samāptam || ||


Microfilm Details

Reel No. A 400/15

Date of Filming 18-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 12-05-2009