A 400-18 Adbhutaśubhāśubhajñāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 400/18
Title: Adbhutaśubhāśubhajñāna
Dimensions: 25.3 x 11.4 cm x 204 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/997
Remarks:

Reel No. A 400/21

Inventory No. 297

Title Adbhutaśubhāśubhajñāna

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole

Folios 204

Lines per Folio 7

Foliation figures in the lower right-hand margin of verso under the word guruḥ

Place of Deposit NAK

Accession No. 4/997

Manuscript Features

Some related notes have been maintained after the colophon which is about the Kuṇḍalī.

The following verse is found in the recto side of the first folio.

aṅguṣṭhaś cārthalābhāya paśunāśāya tarjanī ||
madhyamāyāṃ tatvalābhaḥ śokakakṣā anāmikā ||

kaniṣṭḥāyāṃ bhaved rogī nakhasya puṣpalakṣṇam || 1 ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrīmanmaṅgalamūrttaye namaḥ

yo ntar bahis tirjagartāṃ vyāpya tiṣṭhati cinma(2)yaḥ
āvirbhāvatirobhāvās tasya saṃdhyātrayachalāt 1

mahānto brahmaviṣṇvīśā yātāyātaṃ (3)brajanty ataḥ
namas tasmai maheśāya prabhave kālarūpiṇe 2

saṃdhyātrayachalād ity asya viva(4)raṇaṃ yathā

samyak dhyeti ca dhyānaṃ tasyā aṛ ca bhakṣakaṃ
ayate cety ayaṃ tac ca chalaṃ tasmād (5)iti sphuṭam 3 (fol. 1v1–5)

End

śravaṇasya smṛtāḥ paṃcadhaniṣṭhāyā (!) śrūtipramāḥ
śatatārā tu vāruṇyām ajayan dvitārakaṃ 99

(6)āhirbudhnyaṃ dvitārākhyaṃ revatyādantatārakāḥ
tārakāmānato jñeyaṃ kālamānaphalodgame 2000

(7) rogāriṣṭo vighāte pi naṣṭe dagdhe hṛteṣv api
vivāde vā tathā yuddhe pravicārya vadet pahlaṃ 2001 (fol. 204r5–7)

Colophon

iti kṛṣṇasutenoktaṃ pradyumnapratimena ca
paṭhanīyaṃ prayatnena svayaśo bhivṛddhaye 9
(2)❁ iy adbhuataśubhāśubhajñānaprakaraṇam ❁ samāptaḥ ❁ śubham astu ❁ (fol. 204v1–2)

Microfilm Details

Reel No. A 400/21

Date of Filming 19-07-1972

Exposures 209

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 21v–22r, 125v–126r, 184v–185r have been filmed double.

Catalogued by BK/JU

Date 31-08-2004