A 400-19 Adbhutasāgara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/19
Title: Adbhutasāgara
Dimensions: 38 x 11.3 cm x 142 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1590
Remarks:


Reel No. A 400-19 Inventory No. 278

Title Adbhutasāgara

Author Vallālasena

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete,damaged

Size 37.5 x 11.0 cm

Folios 142

Lines per Folio 9–12

Foliation figures in the middle right-hand margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/1950

Manuscript Features

Excerpts

Beginning

-tvā, chandāḥ paryyāyavācakāḥ ||

ato nyāny apy aśubhaśuśūcakāny utpātai (!) ṣvantar (!) bbhavanti,

ata eva yaḥ prakṛtiviparyāsaḥ prāyaḥ saṃjapataḥ ||

kaṇakāyā varāheṇa, prāyaḥ śa(2)bdapramukta iti || ||

athotpātavivekaḥ || tatra parāśaraḥ ||

prakṛter bbhūtavikṛta,prādurbdhāvāś cotpātamācataiḥ ||

teṣāṃ dyaur antarikṣaṃ bhūr etāpāśrayaḥ (!) ||

pañcamahābhū(3)tāni yonir ato garggaḥ || (fol. 3r1–3)

«Sub-colophon:»

mahārājādhirājani[[ḥ]]śaṅkaśaṅkaraśrīmadullālasenadevaviracite (!) śrīadbhuta(7)sāgare vātajopaskarādyadbhutāvarttḥ || (fol. 144r6–7)

End

kukṣirogaśroṇipī(4)ḍāsu khagamanamanāgama

navyasatam aiśvaryyam abhiṣekāgamaḥ ||

prārthitotpattir vveśmalābho dhanāgamaḥ |

rājyalābhaḥ strīsaṅgamaḥ somapānaṃ

kratudīkṣā yajña(5)phalāvāpti (!)

vipulārthasampattivedanaṃ || (fol. 144v3–5)

Microfilm Details

Reel No. A 400/19

Date of Filming 19-07-1972

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 12v-13r has been filmed double.

Catalogued by BK/JU

Date 08-09-2004

Bibliography