A 400-20 Adbhutasāgara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/20
Title: Adbhutasāgara
Dimensions: 38.7 x 11.2 cm x 238 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/297
Remarks:


Reel No. A 400-20 Inventory No. 281

Title Adbhutasāgara

Author Vallālasena

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete

Size 39.0 x 11.0 cm

Folios 237

Lines per Folio 7–10

Foliation figures in the middle right-hand margin of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/297

Manuscript Features

fol. 179 is missing.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

āvṛttānāgatātītasūkṣmaśākṣātpradarśana | m |

paraṃ jyotir ivānantaṃ jyotiṣaṃ tad upāsmahe ||

nṛpa/// ṣṇasna(2)panapāṃśunakhāśumañjarīkaiḥ (!) ||

///yadojāviyam āsatenduvamśyāḥ ||

bhajā (!) tejas teṣāṃ nijam asahamāneva vasudhā,

dvidhā bhāvaṃ bhāvan navaśakala(3)bhāvaṃ gatavatī ||

[[ ( ]]†yaśolepānāṃ tadvad vilasitam aho naiva hataya†,

dvidvīpe brahmāṇḍasthavirapiṭharīkarppapuṭaḥ || (fol. 1v1–3)

End

krīḍataḥ salile daṃtau yadi nāgasya bhakṣyate ||

tataś cet patito dṛṣṭaḥ suvṛṣṭim abhinirdiśet ||

pradakṣiṇāvarttanibho dantabhaṃgo yadā bhavet

(8)bhūpateḥ putralābhāya tannimittaṃ tadā bhavet ||

dantino madhyabhāgāc ca kariṇaśoṇitaṃ sravet ||

putralābhāya nṛpates tadabhikṣemakārakaṃ || (fol. 238r7–8)

Colophon

iti śrīmahārājādhirājaniḥśaṅkaśaṅkaraśrīmadvallālasenadevaviracite śrīadbhutasāgare gajadāntanirūpanaṃ || samāptam || śubham (fol. 238r8)

Microfilm Details

Reel No. A 400/20

Date of Filming 19-07-1972

Exposures 239

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 07-09-2003

Bibliography