A 400-6 Sūryaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 400/6
Title: Sūryaśataka
Dimensions: 28 x 7.9 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1417
Remarks:


Reel No. A 400-6

Inventory No.

Title Sūryaśataka

Remarks

Author Mayūra

Subject Kāvya

Language Sanskrit

Reference SSP 6071

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 7.9 cm

Folios 25

Lines per Folio 5

Foliation figures in the middle of the right-hand margins of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1/1417

Manuscript Features

Excerpts

Beginning

❖oṃ namaḥ śrīsūryyāya ||

jaṃbhārātībhakumbhodbhavam iva dadhataḥ sāṃdrasiṃdūrarenuṃ

raktāḥ saktair ivaughair udayagiritaṭīdhātudhārādravasya

āyāṃtyā tulyakālaṃ kamalavanarucevā runā vo vibhūtyai

bhūyāsur bhāsayanto bhuvanam abhinavā bhānavo bhānavīyāḥ || 1 ||

(fol. 1v1–3)


End

devaḥ kiṃ vāmba vaḥ syāt priyasuhṛd athavā cāryya āhosmid(!) aryyo

rakṣācakṣur nnudīpo gururatajanako jīvitaṃ bījam ojaḥ |

evaṃ nirṇṇīyate yaḥ ka ivanajagatāṃ sarvvathā sarvvadā sau

sarvvākāropakārī diśatu daśaśatābhīṣur abhyarthitaṃvaḥ || 100 ||

(fol. 12r3–5)


Colophon

iti keśavātmajamayūrakṛtasūryyaśatakaṃ samāptaṃ ||

(fol. 12r5)

Microfilm Details

Reel No. A 400/6

Date of Filming 18-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 29-04-2010

Bibliography