A 401-10 Uḍudāyapradīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/10
Title: Uḍudāyapradīpa
Dimensions: 25.7 x 10.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5893
Remarks:


Reel No. A 401-10 Inventory No. 79504

Title Uḍudāyapradīpodyota

Author Bhairavadatta Daivajña

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Folios 27

Lines per Folio 11

Foliation figures in the right-hand middle margin on the verso under the word rāmaḥ

Scribe Dharaṇidhara / Vedagarbha

Date of Copying ŚS 1800

Place of Deposit NAK

Accession No. 5/5893

Manuscript Features

Available foll. 1–27

Uḍudāyapradīpodyotaḥ Bhairavadattakta

The original scribe is Dharaṇidhara , the scribe of the available MS is Vedagarbha.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīlakṣmīramaṇaṃ bhaṇeśam abhayaṃ śrīmadguruṃ śāradāṃ

sūryādigrahamaṇḍalaṃ savinayaṃ natvā vidāṃ prī(2)taye |

jyotiśśāstrakalākutuhalaratis tat tatpravaṃdhān ahaṃ

vīkṣyodyotam imaṃ tanomi viśadaṃ dāyapradīpe ʼmalam || 1 ||

(3) paramasukham udāraṃ jñātasacchāstrasāraṃ

vijitabhavavikāraṃ vyaktamukttiprakāraṃ ||

śrutinayanavicāraṃ bhūriśiṣyapra(4)cāraṃ

gurum avinayahāraṃ dṛṣṭapāraṃ smarāmaḥ || 2 || (fol. 1v1–4)

End

tasyātmajaḥ kundanarāmaśarmā

tadātmajo (3) bhuddharirāmaśarmā ||

tadātmajaḥ svāntaniviṣṭarāmaḥ

siddhāntavidbhairavadattasūriḥ 3

akāri tenāyam u(4)ḍupradīpo-

dyoto guruktipratiṣiddhadoṣaḥ ||

vidvajjanānāṃ guṇasaddhanānāṃ

bhaved anāyāsavilāsahe(5)tūḥ 4

abhūd bhairavasūktīnāṃ lipikṛd dharaṇīdharaḥ ||

mahābhāratanirmāṇe vyāsasyeva gaṇeśvaraḥ || 5 || (6) || || (fol. 27r2–6)

Colophon

iti śrīmatpaṇḍitaharirāmaśarmasūnuśrībhairavadattadaivajñaviracite uḍudāyapradīpodyote nta(7)rdaśādhyāyaś caturthas samāptaś cāyaṃ granthaḥ || || tryaṅgābdasaṃmite śāke rādhe māsi bhṛgor dine ||

dā(8)yapradīpodyotākhyam alikhad vedagarbhakaḥ || ||

anena lipikarmaṇā prīto stu śrīrāmeśaḥ || || (fol. 27r7–8 )

Microfilm Details

Reel No. A 401/10

Date of Filming 19-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks fol. 23 is filmed twice.

Catalogued by JU/MS

Date 11-09-2004

Bibliography