A 401-11 Antardaśāphala

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 401/11
Title: Antardaśāphala
Dimensions: 22.8 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2203
Remarks:


Reel No. A 401/11

Inventory No. 3313

Title Antardaśāphala

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.8 x 9 cm

Binding Hole

Folios 18

Lines per Folio 6

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 4/2203

Manuscript Features

Excerpts

Beginning

oṃ svastiśrīgaṇeśāya namaḥ ||    || athāṃtardaśāphalāni likhyaṃte ||    ||

kṣobhaṃ karoti svajanair virodha
mudvegarogārtha vināśanaṃ ca ||
pravāsapīḍām amito bhighātaṃ
sver daśādehabhṛtāṃ tanoti ||    || iti raver mūladaśāphalaṃ ||    ||

yāvardvarṣādi || atha viśeṣaphalajñānārthe rāśyaṃtardaśāphalāni likhyate ||    || nṛpakulātkurute vibhavavyayaṃ tanurujaṃ bahupittasamudbhavaṃ || svajanavigraham ātanutetarāṃ ravidaśāṃtaragādinakṛdṛśā || 1 || (fol. 1v1–2r1)

End

atha śukrāṃtardaśāphalaṃ ||    ||

śukrastrīdhanadharmabhoga 1 sanātprāptipradasvāṃgataḥ
sūryobhūpatirodhakṛcha śiśiro gogaḥ kujaḥ pittakṛt ||
rāhur baṃdhuvirodhakuddhanakaro jīvaḥ śanistrīprado
vṛddhājñādhanam ānadaḥ śiṣiripo bhītiś ca lābuddhidaḥ || (fol. 19r5–8)

Colophon

iti daśāṃtaraphalaṃ saṃpūrṇaṃ || (fol. 19r8)

Microfilm Details

Reel No. A 401/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-05-2005