A 401-13 Āyurdāyadaśāntardaśāphalāni

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/13
Title: Āyurdāyadaśāntardaśāphalāni
Dimensions: 24.5 x 11.8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2220
Remarks:


Reel No. A 401-13 Inventory No. 5694

Title Āyurdāyadaśāntardaśāphala

Remarks assigned to the Gaurīgātaka.

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 11.8 cm

Folios 9

Lines per Folio 7

Foliation figures on the upper left-hand margin on the verso under the abbreviation gau. da. and lower right-hand margin on the verso under the word rāma.

Place of Deposit NAK

Accession No. 4/2220

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīpārvaty uvāca ||

hitāya sarvasatvānāṃ(!) jātakaṃ bruhi śaṃkara ||

āyurdā(2)yavidhānena daśāphalakrameṇa ca || 1 ||

evam uktas tu pārvatyā śaṃkaraḥ pratyabhāṣata ||

uvāca vacanaṃ prī(3)tyā śṛṇu pārvati nirṇayam || 2 ||

navagrahā ime khyātāḥ sūryasomamahīsutāḥ ||

rāhuḥ suraguruḥ (4) sauriḥ saumyaḥ ketuḥ sitas tathā || 3 ||

ete prāṇabhṛtām āyuḥ prayachanti(!) varānane ||

śreṣṭhaṃ ca madhyamaṃ cā(5)pi kaniṣṭhaṃ vā kadācana || 4 || (fol. 1v1–5)

End

vṛddhastribhiḥ sahakrīḍā nagaragrāmanāthatā ||

śatrunāśaḥ suhṛdtprā(4)ptiḥ saure śukradaśāṃgate || 7 ||

samīhitārthasaṃpati(!) (5) sauhārdaṃ nṛpasūnunā ||

samṛddhiṃ saukhyam āpnoti saumye śukraṃ(!) daśāṃgate || 8 ||

kalaho bhandhubhiḥ sārddhaṃ śatrubhiḥ saha vigrahaḥ ||

cañcalaṃ ca samagraṃ syāt ketau (6) śukaradaśāṃgate || 9 ||

iti śukradaśāphalam || 105 || (fol. 9r3–6)

Colophon

iti śrimaheśvaragaurīdaṃvāde gaurījāta(7)ke āyurdāyadaśāntaradaśāphalāni samāptāni || || śubham || (fol. 9r6–7)

Microfilm Details

Reel No. A 401/13

Date of Filming 19-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 01-09-2004

Bibliography