A 401-22 Utpātalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/22
Title: Utpātalakṣaṇa
Dimensions: 11.4 x 6.2 cm x 14 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1694
Remarks: A 1339/9(f


Reel No. A 401-22 Inventory No. 80272

Title Utpātalakṣaṇa

Remarks A 1339/9

Subject Jyotiṣa

Language Sanskrit

Text Features [from Adbhutasāgara]

Manuscript Details

Script Devanagari

Material Thyāsaphū

State complete

Size 11.4 x 6.2 cm

Folios 8

Lines per Folio 5

Place of Deposit NAK

Accession No. 4/1694

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ kṛttikā ca viśākhā ca pūrvvabhādrapadas tatha[[ā]] (!)

(2)maghātiṣyabharaṇyā ca pūrvvaphālguṇir eva ca || (!)

(3)yady atra calate vāyu pariveśmaṃ śaśisūryayo(4)ḥ | (!)

bhūmikaṃpotha nirghāto, mulkā (!) ca patanaṃ yadi (5) ||

grahaṇaṃ candrasūryasya, ketoś caiva tu darśanaṃ |

(1)raktavṛṣṭi pāṃśuvṛṣṭi pāṣāna (!) patinas (!) tathā (2)||

tārakāpatanaś caiva anyaś caiva mahādbhutaṃ |

(3)āgneyan taṃ vijānīyāt tasya vakṣāmi lakṣa(4)ṇaṃ || (exp. 2a1–2b4)

End

devā viprā ta(4)thā rājā, vṛkṣāṇi bhuvaṇāni (!) ca |

naṣṭadharmmas tathā(5) sarvve hā hā bhūtañ ca jāyate ||

pāñcālā surase(1)nāś ca ujjainyā mlechavarccaśā |

uddharām agradhāś cai(2)va aṃdhakā drāviḍas tathā ||

karṇāṭakās tathā sa(3)rve, ye cānye viṃdhyavāsiniḥ | (!)

ete deśavinaśyan(4)ti tasmād-d utpātadarśanāt ||

vāyavyamaṇdala || ❁ ||

ha(5), citra, svāti, mṛgaśira, punarvvasu, uttara(1)phālguṇi, (!) aśvini || (!) (exp 8a4:91)

Colophon

iti utpātalakṣaṇaṃ || (exp 9:1)

Microfilm Details

Reel No. A 401/22

Date of Filming 19-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 06-09-2004

Bibliography