A 401-7 Adbhutasāgara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/7
Title: Adbhutasāgara
Dimensions: 26.7 x 12.3 cm x 136 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/661
Remarks:


Reel No. A 401-7 Inventory No. 270

Title Adbhutasāgara

Author Ullālasena, (vallālasena?)

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged lower margin

Size 26.7 x 12.3 cm

Folios 136

Lines per Folio 11

Foliation figures on the middle right hand margin of the verso, beneth the marginal title: A.Sā

Place of Deposit NAK

Accession No. 4/661

Manuscript Features

Excerpts

Beginning

///(śrīgaṇeśāya) namaḥ || oṃ namo bhagavate vāsudevāya ||

///(āvṛttā)n āgatātīta sūkṣmasākṣād pradarśana | (!)

paraṃjyotir ivānantaṃ jyotiṣas tad u(2)(pāsmahe ||)///

++(nṛpa ṣṇasna (!) panapāṃśu nakhāśumañjarīkaiḥ ||

yo dojo viyamāsatendu)vaṃśyāḥ || (!)

bhajā tejas teṣāṃ miyamasahamāneva basudhā ||

(3)dvidhā bhātvaṃ bhāvan nava śakalabhāvaṃ gatavatī ||

yaśolepānāṃ tad vilasita mahonaiva hataya (fol.1v1–3)

«Sub: colophon:»

iti mahārā(8)jādhirāja nīḥśaṃkaśaṃkaraśrīmadvallālasenadeva viracite adbhutasāgare pravarṣaṇādbhutāvartaḥ || (fol.135v7–8)

End

atha karakāvṛṣṭiḥ

mayūra viracite ||

sāliṣarjūrasiktābhā ka(10)pitthāmnaśiraḥ samāḥ ||

śītajātīphlākārāḥ pataṃty akṣemakāraṇāḥ ||

iṃdradhvajarathākāraiś cakrasvastikasannibhaiḥ ||

śaṃkhapa(11)dmani vairājñaḥ || karakair jāyamādiśet ||

matsyakachapamaṃḍūkaśuktikaṃbukasannibhāḥ || (!)

vadaṃty upalakās tāpaṃ dīyamānaṃ ghanair bahu ||vi –(fol.136r9–11)

Microfilm Details

Reel No. A 401/7

Date of Filming 19-07-1972

Exposures 139

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-09-2003

Bibliography