A 402-36 Keśavīyajātakapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 402/36
Title: Keśavīyajātakapaddhati
Dimensions: 23.7 x 11.3 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6536
Remarks:

Reel No. A 402/36

Inventory No. 33544

Title Keśavapaddhativāsanābhāṣya

Remarks

Author Dhameśvara

Subject Jyotiṣa

Language Sanskrit

Reference = BSP vol. 1, p. 30, no. 46 (3/109)?/ SSP 28b [references do not match to 5/6536]

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.3 x 11.0 cm

Binding Hole

Folios 72

Lines per Folio 13–14

Foliation figures in both upper left and lower right-hand margin on fols, 1, 3, ,10, 16 and in lower right-hand margin of the verso in the rest folios.

Date of Copying VS 1767

Place of Copying Akasūrāvāda

Place of Deposit NAK

Accession No. 5/6536

Manuscript Features

Foliation is damaged in few last folios.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

sphūrjjadbhānusahasramālinighanadhvāṃtebhakaṃvīrave
yatra trātum idaṃ jagat samudite (2) divyaṃti devādiva
yajñādiprabhavaḥ prabhupraṇamatāṃ prītipratītipradaḥ
so yaṃ no vidadhātu vaṃchitaphalaṃ (!) trai(3)lokyadīpo ravi (!) 1

śrīrāmasya padāraviṃdayugalaṃ sadbudhibṛddhipradaṃ
natvā keśavapaddhateḥ sphuṭatarāṃ (4) vyākhyāṃ mude tadvidāṃ
śrīmadbhāratasāhijanmasamayasyāṃgīkṛto deśakaḥ
prāptaḥ jñānalavaḥ karoti su(5)gamopāyena dharmeśvaraḥ (fol. 1v1–5)

End

jātakapaddha(14)ti bhāravi ra buddhiṃ kutūhalam asti yadīha tarhi manodadatāti sukhāni |

prāpnuta daivajñavi(1)daḥ suyaśāṃ //3 (fol. 72r13–72v1)

Colophon

iti śrīdaivajñarāmacaṃdrātmajadaivajñadhameśvaraviraci(!) keśavapa|ddhati(!)vāsanā(2)bhāṣye sodāharaṇe daśāvicārādhyāyaḥ || 4 ||
saṃvat nagarasādribhū1767 sama(3)ye yeṣṭaśuklaṣaṣṭītithau (!) bhaumavāsare cāyaṃ graṃthaḥ saṃpūrṇatām itaḥ || 1 ||⟪…⟫ sahitā likhatam asti akasūrā(5)vādamadhye śrīr astu kalyāṇam astu leṣakapāṭhayor (!) iti || śrī || śrī || śrī || śrī || (fol. 72v1–5)

Microfilm Details

Reel No. A 402/36

Date of Filming 20-07-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 18-06-2007