A 403-11 Grahadīpikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/11
Title: Grahadīpikā
Dimensions: 24.6 x 9.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7067
Remarks:


Reel No. A 403-11 Inventory No. 39774

Title Grahadīpikā

Author Gaurīśvara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.6 x 9.7 cm

Folios 16

Lines per Folio 7

Scribe Ghanaśyāma

Date of Copying ŚS 1707

Place of Deposit NAK

Accession No. 5/7067

Manuscript Features

Text composed on the date of bdhyarinagābdhimite yugābde ?

On the exposure 2 is written

khaṭ (!) bhūmi dahyā [[ga]]ganeṣu dasrā

rāmā‥rāmā triyugāgnayaś ca

nāgādhirāmā ṣayugāgnaś (!) ca

meṣā kramād uttarato ghaṭā syu (!) || 1 ||

ayanādhikavārarāmahatā

gaganānalabāṇāśaśāṃkayutā ||

paribhājitaśunyarasai (!) ghaṭikā

makarādidivā karkaṭādi niśā || || (!)

Excerpts

Beginning

|| || oṃ svasti || || śrīgaṇeśāya namaḥ || || śrīmālikāyai namaḥ || ||

natvā graheṃdraṃ śirasā gaṇeśaṃ

gaurīśvareṇa (2) kriyate sphuṭārthā ||

paṃcāgapatragrahaṇodayāder

drāk siddhihetor grahadīpikeyaṃ || 1 ||

yataḥ sadānaṃdakṛtā(3)rkataṃtra-

pramāpi tenāṃtaratāṃgatā sā ||

atas tad uktair guṇabhājakādhyais

tā⟨ṃ⟩m udyataḥ spaṣṭatarāṃ prakarttuṃ || 2 ||

śarā(4)ṣṭatithyūna1585 śako bdavṛṃdaḥ

syāt sodrikhāśā1007 ghna dṛṣu tridṛk235 yuk ||

nagā7 hatābdasya kha(5)vāṇaviśvāṃ1350

śāḍhyaḥ khaśūnyāṣṭa800 hṛto tra labdhaṃ || 3 || (fol. 1v1–5)

End

arddhād ūne dhūmra iṃdo grahethā-

rddhabhorddhādhike kṛṣṇatāmraḥ || (!)

sarvākhye syād grāsavarṇaḥ piśagaḥ (!)

sūryasyoktaḥ sarvadā kṛṣṇa eva || 9 ||

gūḍhārtham uktam iha yad gaṇitaṃ sadānaṃ-

dācāryyakais tad idam eva punaḥ sphuṭārtha (!) ||

gaurīśvareṇa śiśubodham akāri vṛttai (!)

bhṛgvāśrame bdhyarinagābdhimite yugābde || 10 || (fol. 16r3–6)

Colophon

|| iti śrīmahādevātmajagaurīśvara⟨vira⟩viracitāyāṃ grahadīpikāyāṃ pari(7)leṣādhikāraḥ (!) aṣṭamaḥ || || śrīśāke 1707 māse 5 śukra 6 vāsare 6 śrīghanasyāmena likhitaṃ svārthaṃ parārthaṃ vā (fol. 16r6–7)

Microfilm Details

Reel No. A 403/11

Date of Filming 21-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-12-2006

Bibliography