A 403-13 Candragrahaṇagaṇita

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 403/13
Title: Candragrahaṇagaṇita
Dimensions: 24.7 x 9.2 cm x 103 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2955
Remarks:


Reel No. A 113/2

Inventory No. 14578

Title Candragrahaṇagaṇita

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.7 x 9.2 cm

Binding Hole(s)

Folios 103

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ja. vi and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2955

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||


atha patrīkrame magalaślokāni (!) || ||


śuṃḍāmaṇḍalasaṃprasārakalanair maulisthalāṃdolanair


netrol(!)milanamīlanair aviralaśrīkarṇatāladrumaiḥ ||


dānāliṃ(!) dhvanitair vilāsaracitair urddhānanodgarjitair


jātānaṃdabharaḥ surebhavadano vaḥ śreyase kalpatām || 1 ||


kalyāṇāni divāmaṇiḥ sulalitāṃ kāṃtiṃ kalānāṃ nidhir


lakṣmīṃ kṣmātanayo budhaś ca budhatāṃ jīvaś ciraṃ jīvitāṃ


sāmrājyaṃ bhṛgujoʼrkajo vijayatāṃ rāhur bahūtkarṣatāṃ


ketur yacchatu tasya vāṃchitam iyaṃ patrī yadīyottamā || 2 || (fol. 1v1–6)


«End»

(sūryeʼṣṭamyāṃ) bhṛgo(!) vāre nidhanaṃ pūrvayāmake |


tulārāśisthite caṃdre niryāṇam iti sūcitaṃ | 7 |


iti tulārāśisthite caṃdrakṛtanirṇayāṇaḥ | |


paratāpakarakrodhī vidveṣī kalahapriyaḥ |


viśvāsaghātakaś cāpi mitradrohī vicakṣaṇaḥ | 1 |


asaṃtuṣṭo nṛpaiḥ pūjyo vighnakartānyajanmani |


śubhalakṣaṇasaṃyukto guptapāpaś ca vikramī | 2 |


bahupatyacatubaṃdhudvibhā (fol. 103v1–6)


«Colophon»

Microfilm Details

Reel No. A 403/13

Date of Filming 21-07-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-06-2014

Bibliography