A 403-15 Grahagaṇitamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/15
Title: Grahagaṇitamañjarī
Dimensions: 24.6 x 11.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2977
Remarks:


Reel No. A 403-15 Inventory No. 39794

Title Grahagaṇitamaṃjarī

Author Jaya-Raṇajit Malla

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.7 cm

Folios 19

Lines per Folio 6–9

Foliation figures in lower right-hand margin of the verso

Date of Copying NS 886 (date of compose)

King Bhūpatīndramalla

Place of Deposit NAK

Accession No. 5/2977

Manuscript Features

Text is composed by Jayaraṇajinmalla, son of king bhūpatīndramalla.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

śrīśrīmadraṇajid iti prathāṃ gato yo

bhūpālodinakaravaṃśasaṃbhavo vai || 

natvā (2) tām iha paradevatāṃ karoti

saṃtoṣāya gaṇitamaṃjarī budhānāṃ || 1 || 

śāko dviśūnyāṣṭa 802 vihīnitaś cet

saṃ(3)vatsaraḥ pustakasaṃbhavaḥ syāt

kalpābda evaṃ navamegharāmā-

ṣṭāṣṭeṣu vāṇāṃkamahīṃ 1955883179 yutaś cet (4)2 ||  (fol. 1v1–4)

End

nepālābdatarkkanāgebhayukteḥ

māghyāṃ puṣyarkṣe śanau prītiyoge || 

pūrṇācābhūt prastikā sūkṣmakṛtyā

kāryyān a(5)lpā sūryasiddhāntatulyo (!) || 1 ||

mahārājadhirājene (!) bhūpatīndrasya sūnunā ||

raṇajitmalladevena kṛtā gaṅitamaṃ(6)jarī || 2 || (fol. 19r4–6)

Colophon

|| iti śrīmanmahārājādhirājavaṃditacaraṇakamalasukhāsanavirājamānadinakarānva(7)yanepālamaṇḍalamaṇḍala (!) śrīśrīmajjayabhūpatīndramalladevātmajaśrīśrīmajjayaraṇajitmalladevakṛtāga(8)ṇitamaṃjarī samāptim itā || || (fol. 19r6–8)

Microfilm Details

Reel No. A 403/15

Date of Filming 21-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-12-2006

Bibliography