A 403-22 Grahāgamakutūhala

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/22
Title: Grahāgamakutūhala
Dimensions: 23.5 x 9.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2764
Remarks:


Reel No. A 403-22 Inventory No. 39789

Title Grahāgamakutūhala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 23.5 x 9.0 cm

Folios 11

Lines per Folio 9–10

Foliation figures in lower right-hand margin under the word śrīḥ

Date of Copying VS 1661 ŚS 1526

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/2764

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || onnamas (!) saptaśṛṃgyai ||

gaṇeśaṃ giraṃ padmajanmācyuteśān

grahān bhāskaro bhāska[[rā]]dīṃś ca natvā ||

laghuprakriyaṃ pra(2)sphuṭaṃ kheṭakarma (!)

pravadayāmyatha brahmasiddhāṃtatulyam || 1 ||

śakaḥ paṃcadikcaṃdra ||1105 hīnorkka12 nighno

madhor yāta māsānvito dho dvi(3)nighnāt ||

rasāṃgāṃnvitāt svābhrakhāṃkāṃ⟪śahī⟫900śahīnāc

charāmgair65 avāptādhimāsaryu‥gūrdhvaḥ || 2 || (fol. 1v1–3)

End

āsī sajjanadhāmni vijjaḍavile śāṃḍilyagotro dvijaḥ

śrautasmārttavicā(4)rarasāracaturaḥ saujanyaratnākaraḥ ||

jyotirvittilako maheśvara iti khyātaḥ kṣitau svarguṇais

tatsūnuḥ (5) karaṇaṃ kutūhalam idaṃ cakre kavir bhāskaraḥ || 6 || (fol. 11r3–5)

Colophon

|| itīha bhāskarodite grahāgame kutūhale ||

(6) vidagdhabuddhivallabhe śaśāṃkasūryayor grahaḥ || 10 || || || ❁ || || saṃvat 1661 (7) śāke 1526 samayejyeṣṭhakṛṣṇa kāśyāṃ likhitam idaṃ hariṇā (fol. 11r5–7)

Microfilm Details

Reel No. A 403/22

Date of Filming 21-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3.

Catalogued by MS

Date 18-12-2006

Bibliography